| Singular | Dual | Plural |
Nominative |
तिथिद्वैधप्रकरणम्
tithidvaidhaprakaraṇam
|
तिथिद्वैधप्रकरणे
tithidvaidhaprakaraṇe
|
तिथिद्वैधप्रकरणानि
tithidvaidhaprakaraṇāni
|
Vocative |
तिथिद्वैधप्रकरण
tithidvaidhaprakaraṇa
|
तिथिद्वैधप्रकरणे
tithidvaidhaprakaraṇe
|
तिथिद्वैधप्रकरणानि
tithidvaidhaprakaraṇāni
|
Accusative |
तिथिद्वैधप्रकरणम्
tithidvaidhaprakaraṇam
|
तिथिद्वैधप्रकरणे
tithidvaidhaprakaraṇe
|
तिथिद्वैधप्रकरणानि
tithidvaidhaprakaraṇāni
|
Instrumental |
तिथिद्वैधप्रकरणेन
tithidvaidhaprakaraṇena
|
तिथिद्वैधप्रकरणाभ्याम्
tithidvaidhaprakaraṇābhyām
|
तिथिद्वैधप्रकरणैः
tithidvaidhaprakaraṇaiḥ
|
Dative |
तिथिद्वैधप्रकरणाय
tithidvaidhaprakaraṇāya
|
तिथिद्वैधप्रकरणाभ्याम्
tithidvaidhaprakaraṇābhyām
|
तिथिद्वैधप्रकरणेभ्यः
tithidvaidhaprakaraṇebhyaḥ
|
Ablative |
तिथिद्वैधप्रकरणात्
tithidvaidhaprakaraṇāt
|
तिथिद्वैधप्रकरणाभ्याम्
tithidvaidhaprakaraṇābhyām
|
तिथिद्वैधप्रकरणेभ्यः
tithidvaidhaprakaraṇebhyaḥ
|
Genitive |
तिथिद्वैधप्रकरणस्य
tithidvaidhaprakaraṇasya
|
तिथिद्वैधप्रकरणयोः
tithidvaidhaprakaraṇayoḥ
|
तिथिद्वैधप्रकरणानाम्
tithidvaidhaprakaraṇānām
|
Locative |
तिथिद्वैधप्रकरणे
tithidvaidhaprakaraṇe
|
तिथिद्वैधप्रकरणयोः
tithidvaidhaprakaraṇayoḥ
|
तिथिद्वैधप्रकरणेषु
tithidvaidhaprakaraṇeṣu
|