Sanskrit tools

Sanskrit declension


Declension of तिथिद्वैधप्रकरण tithidvaidhaprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिद्वैधप्रकरणम् tithidvaidhaprakaraṇam
तिथिद्वैधप्रकरणे tithidvaidhaprakaraṇe
तिथिद्वैधप्रकरणानि tithidvaidhaprakaraṇāni
Vocative तिथिद्वैधप्रकरण tithidvaidhaprakaraṇa
तिथिद्वैधप्रकरणे tithidvaidhaprakaraṇe
तिथिद्वैधप्रकरणानि tithidvaidhaprakaraṇāni
Accusative तिथिद्वैधप्रकरणम् tithidvaidhaprakaraṇam
तिथिद्वैधप्रकरणे tithidvaidhaprakaraṇe
तिथिद्वैधप्रकरणानि tithidvaidhaprakaraṇāni
Instrumental तिथिद्वैधप्रकरणेन tithidvaidhaprakaraṇena
तिथिद्वैधप्रकरणाभ्याम् tithidvaidhaprakaraṇābhyām
तिथिद्वैधप्रकरणैः tithidvaidhaprakaraṇaiḥ
Dative तिथिद्वैधप्रकरणाय tithidvaidhaprakaraṇāya
तिथिद्वैधप्रकरणाभ्याम् tithidvaidhaprakaraṇābhyām
तिथिद्वैधप्रकरणेभ्यः tithidvaidhaprakaraṇebhyaḥ
Ablative तिथिद्वैधप्रकरणात् tithidvaidhaprakaraṇāt
तिथिद्वैधप्रकरणाभ्याम् tithidvaidhaprakaraṇābhyām
तिथिद्वैधप्रकरणेभ्यः tithidvaidhaprakaraṇebhyaḥ
Genitive तिथिद्वैधप्रकरणस्य tithidvaidhaprakaraṇasya
तिथिद्वैधप्रकरणयोः tithidvaidhaprakaraṇayoḥ
तिथिद्वैधप्रकरणानाम् tithidvaidhaprakaraṇānām
Locative तिथिद्वैधप्रकरणे tithidvaidhaprakaraṇe
तिथिद्वैधप्रकरणयोः tithidvaidhaprakaraṇayoḥ
तिथिद्वैधप्रकरणेषु tithidvaidhaprakaraṇeṣu