Singular | Dual | Plural | |
Nominative |
तिथीशः
tithīśaḥ |
तिथीशौ
tithīśau |
तिथीशाः
tithīśāḥ |
Vocative |
तिथीश
tithīśa |
तिथीशौ
tithīśau |
तिथीशाः
tithīśāḥ |
Accusative |
तिथीशम्
tithīśam |
तिथीशौ
tithīśau |
तिथीशान्
tithīśān |
Instrumental |
तिथीशेन
tithīśena |
तिथीशाभ्याम्
tithīśābhyām |
तिथीशैः
tithīśaiḥ |
Dative |
तिथीशाय
tithīśāya |
तिथीशाभ्याम्
tithīśābhyām |
तिथीशेभ्यः
tithīśebhyaḥ |
Ablative |
तिथीशात्
tithīśāt |
तिथीशाभ्याम्
tithīśābhyām |
तिथीशेभ्यः
tithīśebhyaḥ |
Genitive |
तिथीशस्य
tithīśasya |
तिथीशयोः
tithīśayoḥ |
तिथीशानाम्
tithīśānām |
Locative |
तिथीशे
tithīśe |
तिथीशयोः
tithīśayoḥ |
तिथीशेषु
tithīśeṣu |