Sanskrit tools

Sanskrit declension


Declension of तिथ्यर्ध tithyardha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथ्यर्धम् tithyardham
तिथ्यर्धे tithyardhe
तिथ्यर्धानि tithyardhāni
Vocative तिथ्यर्ध tithyardha
तिथ्यर्धे tithyardhe
तिथ्यर्धानि tithyardhāni
Accusative तिथ्यर्धम् tithyardham
तिथ्यर्धे tithyardhe
तिथ्यर्धानि tithyardhāni
Instrumental तिथ्यर्धेन tithyardhena
तिथ्यर्धाभ्याम् tithyardhābhyām
तिथ्यर्धैः tithyardhaiḥ
Dative तिथ्यर्धाय tithyardhāya
तिथ्यर्धाभ्याम् tithyardhābhyām
तिथ्यर्धेभ्यः tithyardhebhyaḥ
Ablative तिथ्यर्धात् tithyardhāt
तिथ्यर्धाभ्याम् tithyardhābhyām
तिथ्यर्धेभ्यः tithyardhebhyaḥ
Genitive तिथ्यर्धस्य tithyardhasya
तिथ्यर्धयोः tithyardhayoḥ
तिथ्यर्धानाम् tithyardhānām
Locative तिथ्यर्धे tithyardhe
तिथ्यर्धयोः tithyardhayoḥ
तिथ्यर्धेषु tithyardheṣu