Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णफल tīkṣṇaphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णफलः tīkṣṇaphalaḥ
तीक्ष्णफलौ tīkṣṇaphalau
तीक्ष्णफलाः tīkṣṇaphalāḥ
Vocative तीक्ष्णफल tīkṣṇaphala
तीक्ष्णफलौ tīkṣṇaphalau
तीक्ष्णफलाः tīkṣṇaphalāḥ
Accusative तीक्ष्णफलम् tīkṣṇaphalam
तीक्ष्णफलौ tīkṣṇaphalau
तीक्ष्णफलान् tīkṣṇaphalān
Instrumental तीक्ष्णफलेन tīkṣṇaphalena
तीक्ष्णफलाभ्याम् tīkṣṇaphalābhyām
तीक्ष्णफलैः tīkṣṇaphalaiḥ
Dative तीक्ष्णफलाय tīkṣṇaphalāya
तीक्ष्णफलाभ्याम् tīkṣṇaphalābhyām
तीक्ष्णफलेभ्यः tīkṣṇaphalebhyaḥ
Ablative तीक्ष्णफलात् tīkṣṇaphalāt
तीक्ष्णफलाभ्याम् tīkṣṇaphalābhyām
तीक्ष्णफलेभ्यः tīkṣṇaphalebhyaḥ
Genitive तीक्ष्णफलस्य tīkṣṇaphalasya
तीक्ष्णफलयोः tīkṣṇaphalayoḥ
तीक्ष्णफलानाम् tīkṣṇaphalānām
Locative तीक्ष्णफले tīkṣṇaphale
तीक्ष्णफलयोः tīkṣṇaphalayoḥ
तीक्ष्णफलेषु tīkṣṇaphaleṣu