| Singular | Dual | Plural |
Nominative |
तीक्ष्णफलः
tīkṣṇaphalaḥ
|
तीक्ष्णफलौ
tīkṣṇaphalau
|
तीक्ष्णफलाः
tīkṣṇaphalāḥ
|
Vocative |
तीक्ष्णफल
tīkṣṇaphala
|
तीक्ष्णफलौ
tīkṣṇaphalau
|
तीक्ष्णफलाः
tīkṣṇaphalāḥ
|
Accusative |
तीक्ष्णफलम्
tīkṣṇaphalam
|
तीक्ष्णफलौ
tīkṣṇaphalau
|
तीक्ष्णफलान्
tīkṣṇaphalān
|
Instrumental |
तीक्ष्णफलेन
tīkṣṇaphalena
|
तीक्ष्णफलाभ्याम्
tīkṣṇaphalābhyām
|
तीक्ष्णफलैः
tīkṣṇaphalaiḥ
|
Dative |
तीक्ष्णफलाय
tīkṣṇaphalāya
|
तीक्ष्णफलाभ्याम्
tīkṣṇaphalābhyām
|
तीक्ष्णफलेभ्यः
tīkṣṇaphalebhyaḥ
|
Ablative |
तीक्ष्णफलात्
tīkṣṇaphalāt
|
तीक्ष्णफलाभ्याम्
tīkṣṇaphalābhyām
|
तीक्ष्णफलेभ्यः
tīkṣṇaphalebhyaḥ
|
Genitive |
तीक्ष्णफलस्य
tīkṣṇaphalasya
|
तीक्ष्णफलयोः
tīkṣṇaphalayoḥ
|
तीक्ष्णफलानाम्
tīkṣṇaphalānām
|
Locative |
तीक्ष्णफले
tīkṣṇaphale
|
तीक्ष्णफलयोः
tīkṣṇaphalayoḥ
|
तीक्ष्णफलेषु
tīkṣṇaphaleṣu
|