Singular | Dual | Plural | |
Nominative |
तीक्ष्णबुद्धिः
tīkṣṇabuddhiḥ |
तीक्ष्णबुद्धी
tīkṣṇabuddhī |
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ |
Vocative |
तीक्ष्णबुद्धे
tīkṣṇabuddhe |
तीक्ष्णबुद्धी
tīkṣṇabuddhī |
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ |
Accusative |
तीक्ष्णबुद्धिम्
tīkṣṇabuddhim |
तीक्ष्णबुद्धी
tīkṣṇabuddhī |
तीक्ष्णबुद्धीः
tīkṣṇabuddhīḥ |
Instrumental |
तीक्ष्णबुद्ध्या
tīkṣṇabuddhyā |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभिः
tīkṣṇabuddhibhiḥ |
Dative |
तीक्ष्णबुद्धये
tīkṣṇabuddhaye तीक्ष्णबुद्ध्यै tīkṣṇabuddhyai |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ |
Ablative |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ तीक्ष्णबुद्ध्याः tīkṣṇabuddhyāḥ |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ |
Genitive |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ तीक्ष्णबुद्ध्याः tīkṣṇabuddhyāḥ |
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ |
तीक्ष्णबुद्धीनाम्
tīkṣṇabuddhīnām |
Locative |
तीक्ष्णबुद्धौ
tīkṣṇabuddhau तीक्ष्णबुद्ध्याम् tīkṣṇabuddhyām |
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ |
तीक्ष्णबुद्धिषु
tīkṣṇabuddhiṣu |