Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णबुद्धि tīkṣṇabuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णबुद्धिः tīkṣṇabuddhiḥ
तीक्ष्णबुद्धी tīkṣṇabuddhī
तीक्ष्णबुद्धयः tīkṣṇabuddhayaḥ
Vocative तीक्ष्णबुद्धे tīkṣṇabuddhe
तीक्ष्णबुद्धी tīkṣṇabuddhī
तीक्ष्णबुद्धयः tīkṣṇabuddhayaḥ
Accusative तीक्ष्णबुद्धिम् tīkṣṇabuddhim
तीक्ष्णबुद्धी tīkṣṇabuddhī
तीक्ष्णबुद्धीः tīkṣṇabuddhīḥ
Instrumental तीक्ष्णबुद्ध्या tīkṣṇabuddhyā
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभिः tīkṣṇabuddhibhiḥ
Dative तीक्ष्णबुद्धये tīkṣṇabuddhaye
तीक्ष्णबुद्ध्यै tīkṣṇabuddhyai
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभ्यः tīkṣṇabuddhibhyaḥ
Ablative तीक्ष्णबुद्धेः tīkṣṇabuddheḥ
तीक्ष्णबुद्ध्याः tīkṣṇabuddhyāḥ
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभ्यः tīkṣṇabuddhibhyaḥ
Genitive तीक्ष्णबुद्धेः tīkṣṇabuddheḥ
तीक्ष्णबुद्ध्याः tīkṣṇabuddhyāḥ
तीक्ष्णबुद्ध्योः tīkṣṇabuddhyoḥ
तीक्ष्णबुद्धीनाम् tīkṣṇabuddhīnām
Locative तीक्ष्णबुद्धौ tīkṣṇabuddhau
तीक्ष्णबुद्ध्याम् tīkṣṇabuddhyām
तीक्ष्णबुद्ध्योः tīkṣṇabuddhyoḥ
तीक्ष्णबुद्धिषु tīkṣṇabuddhiṣu