Singular | Dual | Plural | |
Nominative |
तीक्ष्णबुद्धि
tīkṣṇabuddhi |
तीक्ष्णबुद्धिनी
tīkṣṇabuddhinī |
तीक्ष्णबुद्धीनि
tīkṣṇabuddhīni |
Vocative |
तीक्ष्णबुद्धे
tīkṣṇabuddhe तीक्ष्णबुद्धि tīkṣṇabuddhi |
तीक्ष्णबुद्धिनी
tīkṣṇabuddhinī |
तीक्ष्णबुद्धीनि
tīkṣṇabuddhīni |
Accusative |
तीक्ष्णबुद्धि
tīkṣṇabuddhi |
तीक्ष्णबुद्धिनी
tīkṣṇabuddhinī |
तीक्ष्णबुद्धीनि
tīkṣṇabuddhīni |
Instrumental |
तीक्ष्णबुद्धिना
tīkṣṇabuddhinā |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभिः
tīkṣṇabuddhibhiḥ |
Dative |
तीक्ष्णबुद्धिने
tīkṣṇabuddhine |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ |
Ablative |
तीक्ष्णबुद्धिनः
tīkṣṇabuddhinaḥ |
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām |
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ |
Genitive |
तीक्ष्णबुद्धिनः
tīkṣṇabuddhinaḥ |
तीक्ष्णबुद्धिनोः
tīkṣṇabuddhinoḥ |
तीक्ष्णबुद्धीनाम्
tīkṣṇabuddhīnām |
Locative |
तीक्ष्णबुद्धिनि
tīkṣṇabuddhini |
तीक्ष्णबुद्धिनोः
tīkṣṇabuddhinoḥ |
तीक्ष्णबुद्धिषु
tīkṣṇabuddhiṣu |