Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णबुद्धि tīkṣṇabuddhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णबुद्धि tīkṣṇabuddhi
तीक्ष्णबुद्धिनी tīkṣṇabuddhinī
तीक्ष्णबुद्धीनि tīkṣṇabuddhīni
Vocative तीक्ष्णबुद्धे tīkṣṇabuddhe
तीक्ष्णबुद्धि tīkṣṇabuddhi
तीक्ष्णबुद्धिनी tīkṣṇabuddhinī
तीक्ष्णबुद्धीनि tīkṣṇabuddhīni
Accusative तीक्ष्णबुद्धि tīkṣṇabuddhi
तीक्ष्णबुद्धिनी tīkṣṇabuddhinī
तीक्ष्णबुद्धीनि tīkṣṇabuddhīni
Instrumental तीक्ष्णबुद्धिना tīkṣṇabuddhinā
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभिः tīkṣṇabuddhibhiḥ
Dative तीक्ष्णबुद्धिने tīkṣṇabuddhine
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभ्यः tīkṣṇabuddhibhyaḥ
Ablative तीक्ष्णबुद्धिनः tīkṣṇabuddhinaḥ
तीक्ष्णबुद्धिभ्याम् tīkṣṇabuddhibhyām
तीक्ष्णबुद्धिभ्यः tīkṣṇabuddhibhyaḥ
Genitive तीक्ष्णबुद्धिनः tīkṣṇabuddhinaḥ
तीक्ष्णबुद्धिनोः tīkṣṇabuddhinoḥ
तीक्ष्णबुद्धीनाम् tīkṣṇabuddhīnām
Locative तीक्ष्णबुद्धिनि tīkṣṇabuddhini
तीक्ष्णबुद्धिनोः tīkṣṇabuddhinoḥ
तीक्ष्णबुद्धिषु tīkṣṇabuddhiṣu