Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णरश्मि tīkṣṇaraśmi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णरश्मिः tīkṣṇaraśmiḥ
तीक्ष्णरश्मी tīkṣṇaraśmī
तीक्ष्णरश्मयः tīkṣṇaraśmayaḥ
Vocative तीक्ष्णरश्मे tīkṣṇaraśme
तीक्ष्णरश्मी tīkṣṇaraśmī
तीक्ष्णरश्मयः tīkṣṇaraśmayaḥ
Accusative तीक्ष्णरश्मिम् tīkṣṇaraśmim
तीक्ष्णरश्मी tīkṣṇaraśmī
तीक्ष्णरश्मीन् tīkṣṇaraśmīn
Instrumental तीक्ष्णरश्मिना tīkṣṇaraśminā
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभिः tīkṣṇaraśmibhiḥ
Dative तीक्ष्णरश्मये tīkṣṇaraśmaye
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभ्यः tīkṣṇaraśmibhyaḥ
Ablative तीक्ष्णरश्मेः tīkṣṇaraśmeḥ
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभ्यः tīkṣṇaraśmibhyaḥ
Genitive तीक्ष्णरश्मेः tīkṣṇaraśmeḥ
तीक्ष्णरश्म्योः tīkṣṇaraśmyoḥ
तीक्ष्णरश्मीनाम् tīkṣṇaraśmīnām
Locative तीक्ष्णरश्मौ tīkṣṇaraśmau
तीक्ष्णरश्म्योः tīkṣṇaraśmyoḥ
तीक्ष्णरश्मिषु tīkṣṇaraśmiṣu