Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णरश्मि tīkṣṇaraśmi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णरश्मि tīkṣṇaraśmi
तीक्ष्णरश्मिनी tīkṣṇaraśminī
तीक्ष्णरश्मीनि tīkṣṇaraśmīni
Vocative तीक्ष्णरश्मे tīkṣṇaraśme
तीक्ष्णरश्मि tīkṣṇaraśmi
तीक्ष्णरश्मिनी tīkṣṇaraśminī
तीक्ष्णरश्मीनि tīkṣṇaraśmīni
Accusative तीक्ष्णरश्मि tīkṣṇaraśmi
तीक्ष्णरश्मिनी tīkṣṇaraśminī
तीक्ष्णरश्मीनि tīkṣṇaraśmīni
Instrumental तीक्ष्णरश्मिना tīkṣṇaraśminā
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभिः tīkṣṇaraśmibhiḥ
Dative तीक्ष्णरश्मिने tīkṣṇaraśmine
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभ्यः tīkṣṇaraśmibhyaḥ
Ablative तीक्ष्णरश्मिनः tīkṣṇaraśminaḥ
तीक्ष्णरश्मिभ्याम् tīkṣṇaraśmibhyām
तीक्ष्णरश्मिभ्यः tīkṣṇaraśmibhyaḥ
Genitive तीक्ष्णरश्मिनः tīkṣṇaraśminaḥ
तीक्ष्णरश्मिनोः tīkṣṇaraśminoḥ
तीक्ष्णरश्मीनाम् tīkṣṇaraśmīnām
Locative तीक्ष्णरश्मिनि tīkṣṇaraśmini
तीक्ष्णरश्मिनोः tīkṣṇaraśminoḥ
तीक्ष्णरश्मिषु tīkṣṇaraśmiṣu