Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णलवणा tīkṣṇalavaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णलवणा tīkṣṇalavaṇā
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणाः tīkṣṇalavaṇāḥ
Vocative तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणाः tīkṣṇalavaṇāḥ
Accusative तीक्ष्णलवणाम् tīkṣṇalavaṇām
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणाः tīkṣṇalavaṇāḥ
Instrumental तीक्ष्णलवणया tīkṣṇalavaṇayā
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणाभिः tīkṣṇalavaṇābhiḥ
Dative तीक्ष्णलवणायै tīkṣṇalavaṇāyai
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणाभ्यः tīkṣṇalavaṇābhyaḥ
Ablative तीक्ष्णलवणायाः tīkṣṇalavaṇāyāḥ
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणाभ्यः tīkṣṇalavaṇābhyaḥ
Genitive तीक्ष्णलवणायाः tīkṣṇalavaṇāyāḥ
तीक्ष्णलवणयोः tīkṣṇalavaṇayoḥ
तीक्ष्णलवणानाम् tīkṣṇalavaṇānām
Locative तीक्ष्णलवणायाम् tīkṣṇalavaṇāyām
तीक्ष्णलवणयोः tīkṣṇalavaṇayoḥ
तीक्ष्णलवणासु tīkṣṇalavaṇāsu