| Singular | Dual | Plural |
Nominative |
तीक्ष्णलवणा
tīkṣṇalavaṇā
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणाः
tīkṣṇalavaṇāḥ
|
Vocative |
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणाः
tīkṣṇalavaṇāḥ
|
Accusative |
तीक्ष्णलवणाम्
tīkṣṇalavaṇām
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणाः
tīkṣṇalavaṇāḥ
|
Instrumental |
तीक्ष्णलवणया
tīkṣṇalavaṇayā
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणाभिः
tīkṣṇalavaṇābhiḥ
|
Dative |
तीक्ष्णलवणायै
tīkṣṇalavaṇāyai
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणाभ्यः
tīkṣṇalavaṇābhyaḥ
|
Ablative |
तीक्ष्णलवणायाः
tīkṣṇalavaṇāyāḥ
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणाभ्यः
tīkṣṇalavaṇābhyaḥ
|
Genitive |
तीक्ष्णलवणायाः
tīkṣṇalavaṇāyāḥ
|
तीक्ष्णलवणयोः
tīkṣṇalavaṇayoḥ
|
तीक्ष्णलवणानाम्
tīkṣṇalavaṇānām
|
Locative |
तीक्ष्णलवणायाम्
tīkṣṇalavaṇāyām
|
तीक्ष्णलवणयोः
tīkṣṇalavaṇayoḥ
|
तीक्ष्णलवणासु
tīkṣṇalavaṇāsu
|