Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णलवण tīkṣṇalavaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णलवणम् tīkṣṇalavaṇam
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणानि tīkṣṇalavaṇāni
Vocative तीक्ष्णलवण tīkṣṇalavaṇa
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणानि tīkṣṇalavaṇāni
Accusative तीक्ष्णलवणम् tīkṣṇalavaṇam
तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणानि tīkṣṇalavaṇāni
Instrumental तीक्ष्णलवणेन tīkṣṇalavaṇena
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणैः tīkṣṇalavaṇaiḥ
Dative तीक्ष्णलवणाय tīkṣṇalavaṇāya
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणेभ्यः tīkṣṇalavaṇebhyaḥ
Ablative तीक्ष्णलवणात् tīkṣṇalavaṇāt
तीक्ष्णलवणाभ्याम् tīkṣṇalavaṇābhyām
तीक्ष्णलवणेभ्यः tīkṣṇalavaṇebhyaḥ
Genitive तीक्ष्णलवणस्य tīkṣṇalavaṇasya
तीक्ष्णलवणयोः tīkṣṇalavaṇayoḥ
तीक्ष्णलवणानाम् tīkṣṇalavaṇānām
Locative तीक्ष्णलवणे tīkṣṇalavaṇe
तीक्ष्णलवणयोः tīkṣṇalavaṇayoḥ
तीक्ष्णलवणेषु tīkṣṇalavaṇeṣu