| Singular | Dual | Plural |
Nominative |
तीक्ष्णलवणम्
tīkṣṇalavaṇam
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणानि
tīkṣṇalavaṇāni
|
Vocative |
तीक्ष्णलवण
tīkṣṇalavaṇa
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणानि
tīkṣṇalavaṇāni
|
Accusative |
तीक्ष्णलवणम्
tīkṣṇalavaṇam
|
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणानि
tīkṣṇalavaṇāni
|
Instrumental |
तीक्ष्णलवणेन
tīkṣṇalavaṇena
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणैः
tīkṣṇalavaṇaiḥ
|
Dative |
तीक्ष्णलवणाय
tīkṣṇalavaṇāya
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणेभ्यः
tīkṣṇalavaṇebhyaḥ
|
Ablative |
तीक्ष्णलवणात्
tīkṣṇalavaṇāt
|
तीक्ष्णलवणाभ्याम्
tīkṣṇalavaṇābhyām
|
तीक्ष्णलवणेभ्यः
tīkṣṇalavaṇebhyaḥ
|
Genitive |
तीक्ष्णलवणस्य
tīkṣṇalavaṇasya
|
तीक्ष्णलवणयोः
tīkṣṇalavaṇayoḥ
|
तीक्ष्णलवणानाम्
tīkṣṇalavaṇānām
|
Locative |
तीक्ष्णलवणे
tīkṣṇalavaṇe
|
तीक्ष्णलवणयोः
tīkṣṇalavaṇayoḥ
|
तीक्ष्णलवणेषु
tīkṣṇalavaṇeṣu
|