Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णलोह tīkṣṇaloha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णलोहम् tīkṣṇaloham
तीक्ष्णलोहे tīkṣṇalohe
तीक्ष्णलोहानि tīkṣṇalohāni
Vocative तीक्ष्णलोह tīkṣṇaloha
तीक्ष्णलोहे tīkṣṇalohe
तीक्ष्णलोहानि tīkṣṇalohāni
Accusative तीक्ष्णलोहम् tīkṣṇaloham
तीक्ष्णलोहे tīkṣṇalohe
तीक्ष्णलोहानि tīkṣṇalohāni
Instrumental तीक्ष्णलोहेन tīkṣṇalohena
तीक्ष्णलोहाभ्याम् tīkṣṇalohābhyām
तीक्ष्णलोहैः tīkṣṇalohaiḥ
Dative तीक्ष्णलोहाय tīkṣṇalohāya
तीक्ष्णलोहाभ्याम् tīkṣṇalohābhyām
तीक्ष्णलोहेभ्यः tīkṣṇalohebhyaḥ
Ablative तीक्ष्णलोहात् tīkṣṇalohāt
तीक्ष्णलोहाभ्याम् tīkṣṇalohābhyām
तीक्ष्णलोहेभ्यः tīkṣṇalohebhyaḥ
Genitive तीक्ष्णलोहस्य tīkṣṇalohasya
तीक्ष्णलोहयोः tīkṣṇalohayoḥ
तीक्ष्णलोहानाम् tīkṣṇalohānām
Locative तीक्ष्णलोहे tīkṣṇalohe
तीक्ष्णलोहयोः tīkṣṇalohayoḥ
तीक्ष्णलोहेषु tīkṣṇaloheṣu