| Singular | Dual | Plural |
Nominative |
तीक्ष्णवक्त्रः
tīkṣṇavaktraḥ
|
तीक्ष्णवक्त्रौ
tīkṣṇavaktrau
|
तीक्ष्णवक्त्राः
tīkṣṇavaktrāḥ
|
Vocative |
तीक्ष्णवक्त्र
tīkṣṇavaktra
|
तीक्ष्णवक्त्रौ
tīkṣṇavaktrau
|
तीक्ष्णवक्त्राः
tīkṣṇavaktrāḥ
|
Accusative |
तीक्ष्णवक्त्रम्
tīkṣṇavaktram
|
तीक्ष्णवक्त्रौ
tīkṣṇavaktrau
|
तीक्ष्णवक्त्रान्
tīkṣṇavaktrān
|
Instrumental |
तीक्ष्णवक्त्रेण
tīkṣṇavaktreṇa
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्रैः
tīkṣṇavaktraiḥ
|
Dative |
तीक्ष्णवक्त्राय
tīkṣṇavaktrāya
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्रेभ्यः
tīkṣṇavaktrebhyaḥ
|
Ablative |
तीक्ष्णवक्त्रात्
tīkṣṇavaktrāt
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्रेभ्यः
tīkṣṇavaktrebhyaḥ
|
Genitive |
तीक्ष्णवक्त्रस्य
tīkṣṇavaktrasya
|
तीक्ष्णवक्त्रयोः
tīkṣṇavaktrayoḥ
|
तीक्ष्णवक्त्राणाम्
tīkṣṇavaktrāṇām
|
Locative |
तीक्ष्णवक्त्रे
tīkṣṇavaktre
|
तीक्ष्णवक्त्रयोः
tīkṣṇavaktrayoḥ
|
तीक्ष्णवक्त्रेषु
tīkṣṇavaktreṣu
|