| Singular | Dual | Plural |
Nominative |
तीक्ष्णवक्त्रा
tīkṣṇavaktrā
|
तीक्ष्णवक्त्रे
tīkṣṇavaktre
|
तीक्ष्णवक्त्राः
tīkṣṇavaktrāḥ
|
Vocative |
तीक्ष्णवक्त्रे
tīkṣṇavaktre
|
तीक्ष्णवक्त्रे
tīkṣṇavaktre
|
तीक्ष्णवक्त्राः
tīkṣṇavaktrāḥ
|
Accusative |
तीक्ष्णवक्त्राम्
tīkṣṇavaktrām
|
तीक्ष्णवक्त्रे
tīkṣṇavaktre
|
तीक्ष्णवक्त्राः
tīkṣṇavaktrāḥ
|
Instrumental |
तीक्ष्णवक्त्रया
tīkṣṇavaktrayā
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्राभिः
tīkṣṇavaktrābhiḥ
|
Dative |
तीक्ष्णवक्त्रायै
tīkṣṇavaktrāyai
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्राभ्यः
tīkṣṇavaktrābhyaḥ
|
Ablative |
तीक्ष्णवक्त्रायाः
tīkṣṇavaktrāyāḥ
|
तीक्ष्णवक्त्राभ्याम्
tīkṣṇavaktrābhyām
|
तीक्ष्णवक्त्राभ्यः
tīkṣṇavaktrābhyaḥ
|
Genitive |
तीक्ष्णवक्त्रायाः
tīkṣṇavaktrāyāḥ
|
तीक्ष्णवक्त्रयोः
tīkṣṇavaktrayoḥ
|
तीक्ष्णवक्त्राणाम्
tīkṣṇavaktrāṇām
|
Locative |
तीक्ष्णवक्त्रायाम्
tīkṣṇavaktrāyām
|
तीक्ष्णवक्त्रयोः
tīkṣṇavaktrayoḥ
|
तीक्ष्णवक्त्रासु
tīkṣṇavaktrāsu
|