Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णवक्त्रा tīkṣṇavaktrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णवक्त्रा tīkṣṇavaktrā
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राः tīkṣṇavaktrāḥ
Vocative तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राः tīkṣṇavaktrāḥ
Accusative तीक्ष्णवक्त्राम् tīkṣṇavaktrām
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राः tīkṣṇavaktrāḥ
Instrumental तीक्ष्णवक्त्रया tīkṣṇavaktrayā
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्राभिः tīkṣṇavaktrābhiḥ
Dative तीक्ष्णवक्त्रायै tīkṣṇavaktrāyai
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्राभ्यः tīkṣṇavaktrābhyaḥ
Ablative तीक्ष्णवक्त्रायाः tīkṣṇavaktrāyāḥ
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्राभ्यः tīkṣṇavaktrābhyaḥ
Genitive तीक्ष्णवक्त्रायाः tīkṣṇavaktrāyāḥ
तीक्ष्णवक्त्रयोः tīkṣṇavaktrayoḥ
तीक्ष्णवक्त्राणाम् tīkṣṇavaktrāṇām
Locative तीक्ष्णवक्त्रायाम् tīkṣṇavaktrāyām
तीक्ष्णवक्त्रयोः tīkṣṇavaktrayoḥ
तीक्ष्णवक्त्रासु tīkṣṇavaktrāsu