Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णवक्त्र tīkṣṇavaktra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णवक्त्रम् tīkṣṇavaktram
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राणि tīkṣṇavaktrāṇi
Vocative तीक्ष्णवक्त्र tīkṣṇavaktra
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राणि tīkṣṇavaktrāṇi
Accusative तीक्ष्णवक्त्रम् tīkṣṇavaktram
तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्राणि tīkṣṇavaktrāṇi
Instrumental तीक्ष्णवक्त्रेण tīkṣṇavaktreṇa
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्रैः tīkṣṇavaktraiḥ
Dative तीक्ष्णवक्त्राय tīkṣṇavaktrāya
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्रेभ्यः tīkṣṇavaktrebhyaḥ
Ablative तीक्ष्णवक्त्रात् tīkṣṇavaktrāt
तीक्ष्णवक्त्राभ्याम् tīkṣṇavaktrābhyām
तीक्ष्णवक्त्रेभ्यः tīkṣṇavaktrebhyaḥ
Genitive तीक्ष्णवक्त्रस्य tīkṣṇavaktrasya
तीक्ष्णवक्त्रयोः tīkṣṇavaktrayoḥ
तीक्ष्णवक्त्राणाम् tīkṣṇavaktrāṇām
Locative तीक्ष्णवक्त्रे tīkṣṇavaktre
तीक्ष्णवक्त्रयोः tīkṣṇavaktrayoḥ
तीक्ष्णवक्त्रेषु tīkṣṇavaktreṣu