| Singular | Dual | Plural |
Nominative |
तीक्ष्णवर्मा
tīkṣṇavarmā
|
तीक्ष्णवर्माणौ
tīkṣṇavarmāṇau
|
तीक्ष्णवर्माणः
tīkṣṇavarmāṇaḥ
|
Vocative |
तीक्ष्णवर्मन्
tīkṣṇavarman
|
तीक्ष्णवर्माणौ
tīkṣṇavarmāṇau
|
तीक्ष्णवर्माणः
tīkṣṇavarmāṇaḥ
|
Accusative |
तीक्ष्णवर्माणम्
tīkṣṇavarmāṇam
|
तीक्ष्णवर्माणौ
tīkṣṇavarmāṇau
|
तीक्ष्णवर्मणः
tīkṣṇavarmaṇaḥ
|
Instrumental |
तीक्ष्णवर्मणा
tīkṣṇavarmaṇā
|
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām
|
तीक्ष्णवर्मभिः
tīkṣṇavarmabhiḥ
|
Dative |
तीक्ष्णवर्मणे
tīkṣṇavarmaṇe
|
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām
|
तीक्ष्णवर्मभ्यः
tīkṣṇavarmabhyaḥ
|
Ablative |
तीक्ष्णवर्मणः
tīkṣṇavarmaṇaḥ
|
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām
|
तीक्ष्णवर्मभ्यः
tīkṣṇavarmabhyaḥ
|
Genitive |
तीक्ष्णवर्मणः
tīkṣṇavarmaṇaḥ
|
तीक्ष्णवर्मणोः
tīkṣṇavarmaṇoḥ
|
तीक्ष्णवर्मणाम्
tīkṣṇavarmaṇām
|
Locative |
तीक्ष्णवर्मणि
tīkṣṇavarmaṇi
|
तीक्ष्णवर्मणोः
tīkṣṇavarmaṇoḥ
|
तीक्ष्णवर्मसु
tīkṣṇavarmasu
|