Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णवर्मन् tīkṣṇavarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तीक्ष्णवर्म tīkṣṇavarma
तीक्ष्णवर्मणी tīkṣṇavarmaṇī
तीक्ष्णवर्माणि tīkṣṇavarmāṇi
Vocative तीक्ष्णवर्म tīkṣṇavarma
तीक्ष्णवर्मन् tīkṣṇavarman
तीक्ष्णवर्मणी tīkṣṇavarmaṇī
तीक्ष्णवर्माणि tīkṣṇavarmāṇi
Accusative तीक्ष्णवर्म tīkṣṇavarma
तीक्ष्णवर्मणी tīkṣṇavarmaṇī
तीक्ष्णवर्माणि tīkṣṇavarmāṇi
Instrumental तीक्ष्णवर्मणा tīkṣṇavarmaṇā
तीक्ष्णवर्मभ्याम् tīkṣṇavarmabhyām
तीक्ष्णवर्मभिः tīkṣṇavarmabhiḥ
Dative तीक्ष्णवर्मणे tīkṣṇavarmaṇe
तीक्ष्णवर्मभ्याम् tīkṣṇavarmabhyām
तीक्ष्णवर्मभ्यः tīkṣṇavarmabhyaḥ
Ablative तीक्ष्णवर्मणः tīkṣṇavarmaṇaḥ
तीक्ष्णवर्मभ्याम् tīkṣṇavarmabhyām
तीक्ष्णवर्मभ्यः tīkṣṇavarmabhyaḥ
Genitive तीक्ष्णवर्मणः tīkṣṇavarmaṇaḥ
तीक्ष्णवर्मणोः tīkṣṇavarmaṇoḥ
तीक्ष्णवर्मणाम् tīkṣṇavarmaṇām
Locative तीक्ष्णवर्मणि tīkṣṇavarmaṇi
तीक्ष्णवर्मणोः tīkṣṇavarmaṇoḥ
तीक्ष्णवर्मसु tīkṣṇavarmasu