Singular | Dual | Plural | |
Nominative |
तीक्ष्णवर्म
tīkṣṇavarma |
तीक्ष्णवर्मणी
tīkṣṇavarmaṇī |
तीक्ष्णवर्माणि
tīkṣṇavarmāṇi |
Vocative |
तीक्ष्णवर्म
tīkṣṇavarma तीक्ष्णवर्मन् tīkṣṇavarman |
तीक्ष्णवर्मणी
tīkṣṇavarmaṇī |
तीक्ष्णवर्माणि
tīkṣṇavarmāṇi |
Accusative |
तीक्ष्णवर्म
tīkṣṇavarma |
तीक्ष्णवर्मणी
tīkṣṇavarmaṇī |
तीक्ष्णवर्माणि
tīkṣṇavarmāṇi |
Instrumental |
तीक्ष्णवर्मणा
tīkṣṇavarmaṇā |
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām |
तीक्ष्णवर्मभिः
tīkṣṇavarmabhiḥ |
Dative |
तीक्ष्णवर्मणे
tīkṣṇavarmaṇe |
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām |
तीक्ष्णवर्मभ्यः
tīkṣṇavarmabhyaḥ |
Ablative |
तीक्ष्णवर्मणः
tīkṣṇavarmaṇaḥ |
तीक्ष्णवर्मभ्याम्
tīkṣṇavarmabhyām |
तीक्ष्णवर्मभ्यः
tīkṣṇavarmabhyaḥ |
Genitive |
तीक्ष्णवर्मणः
tīkṣṇavarmaṇaḥ |
तीक्ष्णवर्मणोः
tīkṣṇavarmaṇoḥ |
तीक्ष्णवर्मणाम्
tīkṣṇavarmaṇām |
Locative |
तीक्ष्णवर्मणि
tīkṣṇavarmaṇi |
तीक्ष्णवर्मणोः
tīkṣṇavarmaṇoḥ |
तीक्ष्णवर्मसु
tīkṣṇavarmasu |