Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णविपाक tīkṣṇavipāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णविपाकः tīkṣṇavipākaḥ
तीक्ष्णविपाकौ tīkṣṇavipākau
तीक्ष्णविपाकाः tīkṣṇavipākāḥ
Vocative तीक्ष्णविपाक tīkṣṇavipāka
तीक्ष्णविपाकौ tīkṣṇavipākau
तीक्ष्णविपाकाः tīkṣṇavipākāḥ
Accusative तीक्ष्णविपाकम् tīkṣṇavipākam
तीक्ष्णविपाकौ tīkṣṇavipākau
तीक्ष्णविपाकान् tīkṣṇavipākān
Instrumental तीक्ष्णविपाकेन tīkṣṇavipākena
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकैः tīkṣṇavipākaiḥ
Dative तीक्ष्णविपाकाय tīkṣṇavipākāya
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकेभ्यः tīkṣṇavipākebhyaḥ
Ablative तीक्ष्णविपाकात् tīkṣṇavipākāt
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकेभ्यः tīkṣṇavipākebhyaḥ
Genitive तीक्ष्णविपाकस्य tīkṣṇavipākasya
तीक्ष्णविपाकयोः tīkṣṇavipākayoḥ
तीक्ष्णविपाकानाम् tīkṣṇavipākānām
Locative तीक्ष्णविपाके tīkṣṇavipāke
तीक्ष्णविपाकयोः tīkṣṇavipākayoḥ
तीक्ष्णविपाकेषु tīkṣṇavipākeṣu