Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णवेग tīkṣṇavega, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णवेगः tīkṣṇavegaḥ
तीक्ष्णवेगौ tīkṣṇavegau
तीक्ष्णवेगाः tīkṣṇavegāḥ
Vocative तीक्ष्णवेग tīkṣṇavega
तीक्ष्णवेगौ tīkṣṇavegau
तीक्ष्णवेगाः tīkṣṇavegāḥ
Accusative तीक्ष्णवेगम् tīkṣṇavegam
तीक्ष्णवेगौ tīkṣṇavegau
तीक्ष्णवेगान् tīkṣṇavegān
Instrumental तीक्ष्णवेगेन tīkṣṇavegena
तीक्ष्णवेगाभ्याम् tīkṣṇavegābhyām
तीक्ष्णवेगैः tīkṣṇavegaiḥ
Dative तीक्ष्णवेगाय tīkṣṇavegāya
तीक्ष्णवेगाभ्याम् tīkṣṇavegābhyām
तीक्ष्णवेगेभ्यः tīkṣṇavegebhyaḥ
Ablative तीक्ष्णवेगात् tīkṣṇavegāt
तीक्ष्णवेगाभ्याम् tīkṣṇavegābhyām
तीक्ष्णवेगेभ्यः tīkṣṇavegebhyaḥ
Genitive तीक्ष्णवेगस्य tīkṣṇavegasya
तीक्ष्णवेगयोः tīkṣṇavegayoḥ
तीक्ष्णवेगानाम् tīkṣṇavegānām
Locative तीक्ष्णवेगे tīkṣṇavege
तीक्ष्णवेगयोः tīkṣṇavegayoḥ
तीक्ष्णवेगेषु tīkṣṇavegeṣu