| Singular | Dual | Plural |
Nominative |
तीक्ष्णवेगः
tīkṣṇavegaḥ
|
तीक्ष्णवेगौ
tīkṣṇavegau
|
तीक्ष्णवेगाः
tīkṣṇavegāḥ
|
Vocative |
तीक्ष्णवेग
tīkṣṇavega
|
तीक्ष्णवेगौ
tīkṣṇavegau
|
तीक्ष्णवेगाः
tīkṣṇavegāḥ
|
Accusative |
तीक्ष्णवेगम्
tīkṣṇavegam
|
तीक्ष्णवेगौ
tīkṣṇavegau
|
तीक्ष्णवेगान्
tīkṣṇavegān
|
Instrumental |
तीक्ष्णवेगेन
tīkṣṇavegena
|
तीक्ष्णवेगाभ्याम्
tīkṣṇavegābhyām
|
तीक्ष्णवेगैः
tīkṣṇavegaiḥ
|
Dative |
तीक्ष्णवेगाय
tīkṣṇavegāya
|
तीक्ष्णवेगाभ्याम्
tīkṣṇavegābhyām
|
तीक्ष्णवेगेभ्यः
tīkṣṇavegebhyaḥ
|
Ablative |
तीक्ष्णवेगात्
tīkṣṇavegāt
|
तीक्ष्णवेगाभ्याम्
tīkṣṇavegābhyām
|
तीक्ष्णवेगेभ्यः
tīkṣṇavegebhyaḥ
|
Genitive |
तीक्ष्णवेगस्य
tīkṣṇavegasya
|
तीक्ष्णवेगयोः
tīkṣṇavegayoḥ
|
तीक्ष्णवेगानाम्
tīkṣṇavegānām
|
Locative |
तीक्ष्णवेगे
tīkṣṇavege
|
तीक्ष्णवेगयोः
tīkṣṇavegayoḥ
|
तीक्ष्णवेगेषु
tīkṣṇavegeṣu
|