Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णशृङ्ग tīkṣṇaśṛṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णशृङ्गम् tīkṣṇaśṛṅgam
तीक्ष्णशृङ्गे tīkṣṇaśṛṅge
तीक्ष्णशृङ्गाणि tīkṣṇaśṛṅgāṇi
Vocative तीक्ष्णशृङ्ग tīkṣṇaśṛṅga
तीक्ष्णशृङ्गे tīkṣṇaśṛṅge
तीक्ष्णशृङ्गाणि tīkṣṇaśṛṅgāṇi
Accusative तीक्ष्णशृङ्गम् tīkṣṇaśṛṅgam
तीक्ष्णशृङ्गे tīkṣṇaśṛṅge
तीक्ष्णशृङ्गाणि tīkṣṇaśṛṅgāṇi
Instrumental तीक्ष्णशृङ्गेण tīkṣṇaśṛṅgeṇa
तीक्ष्णशृङ्गाभ्याम् tīkṣṇaśṛṅgābhyām
तीक्ष्णशृङ्गैः tīkṣṇaśṛṅgaiḥ
Dative तीक्ष्णशृङ्गाय tīkṣṇaśṛṅgāya
तीक्ष्णशृङ्गाभ्याम् tīkṣṇaśṛṅgābhyām
तीक्ष्णशृङ्गेभ्यः tīkṣṇaśṛṅgebhyaḥ
Ablative तीक्ष्णशृङ्गात् tīkṣṇaśṛṅgāt
तीक्ष्णशृङ्गाभ्याम् tīkṣṇaśṛṅgābhyām
तीक्ष्णशृङ्गेभ्यः tīkṣṇaśṛṅgebhyaḥ
Genitive तीक्ष्णशृङ्गस्य tīkṣṇaśṛṅgasya
तीक्ष्णशृङ्गयोः tīkṣṇaśṛṅgayoḥ
तीक्ष्णशृङ्गाणाम् tīkṣṇaśṛṅgāṇām
Locative तीक्ष्णशृङ्गे tīkṣṇaśṛṅge
तीक्ष्णशृङ्गयोः tīkṣṇaśṛṅgayoḥ
तीक्ष्णशृङ्गेषु tīkṣṇaśṛṅgeṣu