Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णस्रोतस् tīkṣṇasrotas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative तीक्ष्णस्रोतः tīkṣṇasrotaḥ
तीक्ष्णस्रोतसी tīkṣṇasrotasī
तीक्ष्णस्रोतांसि tīkṣṇasrotāṁsi
Vocative तीक्ष्णस्रोतः tīkṣṇasrotaḥ
तीक्ष्णस्रोतसी tīkṣṇasrotasī
तीक्ष्णस्रोतांसि tīkṣṇasrotāṁsi
Accusative तीक्ष्णस्रोतः tīkṣṇasrotaḥ
तीक्ष्णस्रोतसी tīkṣṇasrotasī
तीक्ष्णस्रोतांसि tīkṣṇasrotāṁsi
Instrumental तीक्ष्णस्रोतसा tīkṣṇasrotasā
तीक्ष्णस्रोतोभ्याम् tīkṣṇasrotobhyām
तीक्ष्णस्रोतोभिः tīkṣṇasrotobhiḥ
Dative तीक्ष्णस्रोतसे tīkṣṇasrotase
तीक्ष्णस्रोतोभ्याम् tīkṣṇasrotobhyām
तीक्ष्णस्रोतोभ्यः tīkṣṇasrotobhyaḥ
Ablative तीक्ष्णस्रोतसः tīkṣṇasrotasaḥ
तीक्ष्णस्रोतोभ्याम् tīkṣṇasrotobhyām
तीक्ष्णस्रोतोभ्यः tīkṣṇasrotobhyaḥ
Genitive तीक्ष्णस्रोतसः tīkṣṇasrotasaḥ
तीक्ष्णस्रोतसोः tīkṣṇasrotasoḥ
तीक्ष्णस्रोतसाम् tīkṣṇasrotasām
Locative तीक्ष्णस्रोतसि tīkṣṇasrotasi
तीक्ष्णस्रोतसोः tīkṣṇasrotasoḥ
तीक्ष्णस्रोतःसु tīkṣṇasrotaḥsu
तीक्ष्णस्रोतस्सु tīkṣṇasrotassu