Singular | Dual | Plural | |
Nominative |
तीक्ष्णस्रोतः
tīkṣṇasrotaḥ |
तीक्ष्णस्रोतसी
tīkṣṇasrotasī |
तीक्ष्णस्रोतांसि
tīkṣṇasrotāṁsi |
Vocative |
तीक्ष्णस्रोतः
tīkṣṇasrotaḥ |
तीक्ष्णस्रोतसी
tīkṣṇasrotasī |
तीक्ष्णस्रोतांसि
tīkṣṇasrotāṁsi |
Accusative |
तीक्ष्णस्रोतः
tīkṣṇasrotaḥ |
तीक्ष्णस्रोतसी
tīkṣṇasrotasī |
तीक्ष्णस्रोतांसि
tīkṣṇasrotāṁsi |
Instrumental |
तीक्ष्णस्रोतसा
tīkṣṇasrotasā |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभिः
tīkṣṇasrotobhiḥ |
Dative |
तीक्ष्णस्रोतसे
tīkṣṇasrotase |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभ्यः
tīkṣṇasrotobhyaḥ |
Ablative |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभ्यः
tīkṣṇasrotobhyaḥ |
Genitive |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
तीक्ष्णस्रोतसोः
tīkṣṇasrotasoḥ |
तीक्ष्णस्रोतसाम्
tīkṣṇasrotasām |
Locative |
तीक्ष्णस्रोतसि
tīkṣṇasrotasi |
तीक्ष्णस्रोतसोः
tīkṣṇasrotasoḥ |
तीक्ष्णस्रोतःसु
tīkṣṇasrotaḥsu तीक्ष्णस्रोतस्सु tīkṣṇasrotassu |