Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णांशु tīkṣṇāṁśu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णांशु tīkṣṇāṁśu
तीक्ष्णांशुनी tīkṣṇāṁśunī
तीक्ष्णांशूनि tīkṣṇāṁśūni
Vocative तीक्ष्णांशो tīkṣṇāṁśo
तीक्ष्णांशु tīkṣṇāṁśu
तीक्ष्णांशुनी tīkṣṇāṁśunī
तीक्ष्णांशूनि tīkṣṇāṁśūni
Accusative तीक्ष्णांशु tīkṣṇāṁśu
तीक्ष्णांशुनी tīkṣṇāṁśunī
तीक्ष्णांशूनि tīkṣṇāṁśūni
Instrumental तीक्ष्णांशुना tīkṣṇāṁśunā
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभिः tīkṣṇāṁśubhiḥ
Dative तीक्ष्णांशुने tīkṣṇāṁśune
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभ्यः tīkṣṇāṁśubhyaḥ
Ablative तीक्ष्णांशुनः tīkṣṇāṁśunaḥ
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभ्यः tīkṣṇāṁśubhyaḥ
Genitive तीक्ष्णांशुनः tīkṣṇāṁśunaḥ
तीक्ष्णांशुनोः tīkṣṇāṁśunoḥ
तीक्ष्णांशूनाम् tīkṣṇāṁśūnām
Locative तीक्ष्णांशुनि tīkṣṇāṁśuni
तीक्ष्णांशुनोः tīkṣṇāṁśunoḥ
तीक्ष्णांशुषु tīkṣṇāṁśuṣu