Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णांशु tīkṣṇāṁśu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णांशुः tīkṣṇāṁśuḥ
तीक्ष्णांशू tīkṣṇāṁśū
तीक्ष्णांशवः tīkṣṇāṁśavaḥ
Vocative तीक्ष्णांशो tīkṣṇāṁśo
तीक्ष्णांशू tīkṣṇāṁśū
तीक्ष्णांशवः tīkṣṇāṁśavaḥ
Accusative तीक्ष्णांशुम् tīkṣṇāṁśum
तीक्ष्णांशू tīkṣṇāṁśū
तीक्ष्णांशून् tīkṣṇāṁśūn
Instrumental तीक्ष्णांशुना tīkṣṇāṁśunā
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभिः tīkṣṇāṁśubhiḥ
Dative तीक्ष्णांशवे tīkṣṇāṁśave
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभ्यः tīkṣṇāṁśubhyaḥ
Ablative तीक्ष्णांशोः tīkṣṇāṁśoḥ
तीक्ष्णांशुभ्याम् tīkṣṇāṁśubhyām
तीक्ष्णांशुभ्यः tīkṣṇāṁśubhyaḥ
Genitive तीक्ष्णांशोः tīkṣṇāṁśoḥ
तीक्ष्णांश्वोः tīkṣṇāṁśvoḥ
तीक्ष्णांशूनाम् tīkṣṇāṁśūnām
Locative तीक्ष्णांशौ tīkṣṇāṁśau
तीक्ष्णांश्वोः tīkṣṇāṁśvoḥ
तीक्ष्णांशुषु tīkṣṇāṁśuṣu