Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णांशुतनय tīkṣṇāṁśutanaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णांशुतनयः tīkṣṇāṁśutanayaḥ
तीक्ष्णांशुतनयौ tīkṣṇāṁśutanayau
तीक्ष्णांशुतनयाः tīkṣṇāṁśutanayāḥ
Vocative तीक्ष्णांशुतनय tīkṣṇāṁśutanaya
तीक्ष्णांशुतनयौ tīkṣṇāṁśutanayau
तीक्ष्णांशुतनयाः tīkṣṇāṁśutanayāḥ
Accusative तीक्ष्णांशुतनयम् tīkṣṇāṁśutanayam
तीक्ष्णांशुतनयौ tīkṣṇāṁśutanayau
तीक्ष्णांशुतनयान् tīkṣṇāṁśutanayān
Instrumental तीक्ष्णांशुतनयेन tīkṣṇāṁśutanayena
तीक्ष्णांशुतनयाभ्याम् tīkṣṇāṁśutanayābhyām
तीक्ष्णांशुतनयैः tīkṣṇāṁśutanayaiḥ
Dative तीक्ष्णांशुतनयाय tīkṣṇāṁśutanayāya
तीक्ष्णांशुतनयाभ्याम् tīkṣṇāṁśutanayābhyām
तीक्ष्णांशुतनयेभ्यः tīkṣṇāṁśutanayebhyaḥ
Ablative तीक्ष्णांशुतनयात् tīkṣṇāṁśutanayāt
तीक्ष्णांशुतनयाभ्याम् tīkṣṇāṁśutanayābhyām
तीक्ष्णांशुतनयेभ्यः tīkṣṇāṁśutanayebhyaḥ
Genitive तीक्ष्णांशुतनयस्य tīkṣṇāṁśutanayasya
तीक्ष्णांशुतनययोः tīkṣṇāṁśutanayayoḥ
तीक्ष्णांशुतनयानाम् tīkṣṇāṁśutanayānām
Locative तीक्ष्णांशुतनये tīkṣṇāṁśutanaye
तीक्ष्णांशुतनययोः tīkṣṇāṁśutanayayoḥ
तीक्ष्णांशुतनयेषु tīkṣṇāṁśutanayeṣu