Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णांशुदेहप्रभव tīkṣṇāṁśudehaprabhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णांशुदेहप्रभवः tīkṣṇāṁśudehaprabhavaḥ
तीक्ष्णांशुदेहप्रभवौ tīkṣṇāṁśudehaprabhavau
तीक्ष्णांशुदेहप्रभवाः tīkṣṇāṁśudehaprabhavāḥ
Vocative तीक्ष्णांशुदेहप्रभव tīkṣṇāṁśudehaprabhava
तीक्ष्णांशुदेहप्रभवौ tīkṣṇāṁśudehaprabhavau
तीक्ष्णांशुदेहप्रभवाः tīkṣṇāṁśudehaprabhavāḥ
Accusative तीक्ष्णांशुदेहप्रभवम् tīkṣṇāṁśudehaprabhavam
तीक्ष्णांशुदेहप्रभवौ tīkṣṇāṁśudehaprabhavau
तीक्ष्णांशुदेहप्रभवान् tīkṣṇāṁśudehaprabhavān
Instrumental तीक्ष्णांशुदेहप्रभवेण tīkṣṇāṁśudehaprabhaveṇa
तीक्ष्णांशुदेहप्रभवाभ्याम् tīkṣṇāṁśudehaprabhavābhyām
तीक्ष्णांशुदेहप्रभवैः tīkṣṇāṁśudehaprabhavaiḥ
Dative तीक्ष्णांशुदेहप्रभवाय tīkṣṇāṁśudehaprabhavāya
तीक्ष्णांशुदेहप्रभवाभ्याम् tīkṣṇāṁśudehaprabhavābhyām
तीक्ष्णांशुदेहप्रभवेभ्यः tīkṣṇāṁśudehaprabhavebhyaḥ
Ablative तीक्ष्णांशुदेहप्रभवात् tīkṣṇāṁśudehaprabhavāt
तीक्ष्णांशुदेहप्रभवाभ्याम् tīkṣṇāṁśudehaprabhavābhyām
तीक्ष्णांशुदेहप्रभवेभ्यः tīkṣṇāṁśudehaprabhavebhyaḥ
Genitive तीक्ष्णांशुदेहप्रभवस्य tīkṣṇāṁśudehaprabhavasya
तीक्ष्णांशुदेहप्रभवयोः tīkṣṇāṁśudehaprabhavayoḥ
तीक्ष्णांशुदेहप्रभवाणाम् tīkṣṇāṁśudehaprabhavāṇām
Locative तीक्ष्णांशुदेहप्रभवे tīkṣṇāṁśudehaprabhave
तीक्ष्णांशुदेहप्रभवयोः tīkṣṇāṁśudehaprabhavayoḥ
तीक्ष्णांशुदेहप्रभवेषु tīkṣṇāṁśudehaprabhaveṣu