| Singular | Dual | Plural |
Nominative |
तीक्ष्णांशुदेहप्रभवः
tīkṣṇāṁśudehaprabhavaḥ
|
तीक्ष्णांशुदेहप्रभवौ
tīkṣṇāṁśudehaprabhavau
|
तीक्ष्णांशुदेहप्रभवाः
tīkṣṇāṁśudehaprabhavāḥ
|
Vocative |
तीक्ष्णांशुदेहप्रभव
tīkṣṇāṁśudehaprabhava
|
तीक्ष्णांशुदेहप्रभवौ
tīkṣṇāṁśudehaprabhavau
|
तीक्ष्णांशुदेहप्रभवाः
tīkṣṇāṁśudehaprabhavāḥ
|
Accusative |
तीक्ष्णांशुदेहप्रभवम्
tīkṣṇāṁśudehaprabhavam
|
तीक्ष्णांशुदेहप्रभवौ
tīkṣṇāṁśudehaprabhavau
|
तीक्ष्णांशुदेहप्रभवान्
tīkṣṇāṁśudehaprabhavān
|
Instrumental |
तीक्ष्णांशुदेहप्रभवेण
tīkṣṇāṁśudehaprabhaveṇa
|
तीक्ष्णांशुदेहप्रभवाभ्याम्
tīkṣṇāṁśudehaprabhavābhyām
|
तीक्ष्णांशुदेहप्रभवैः
tīkṣṇāṁśudehaprabhavaiḥ
|
Dative |
तीक्ष्णांशुदेहप्रभवाय
tīkṣṇāṁśudehaprabhavāya
|
तीक्ष्णांशुदेहप्रभवाभ्याम्
tīkṣṇāṁśudehaprabhavābhyām
|
तीक्ष्णांशुदेहप्रभवेभ्यः
tīkṣṇāṁśudehaprabhavebhyaḥ
|
Ablative |
तीक्ष्णांशुदेहप्रभवात्
tīkṣṇāṁśudehaprabhavāt
|
तीक्ष्णांशुदेहप्रभवाभ्याम्
tīkṣṇāṁśudehaprabhavābhyām
|
तीक्ष्णांशुदेहप्रभवेभ्यः
tīkṣṇāṁśudehaprabhavebhyaḥ
|
Genitive |
तीक्ष्णांशुदेहप्रभवस्य
tīkṣṇāṁśudehaprabhavasya
|
तीक्ष्णांशुदेहप्रभवयोः
tīkṣṇāṁśudehaprabhavayoḥ
|
तीक्ष्णांशुदेहप्रभवाणाम्
tīkṣṇāṁśudehaprabhavāṇām
|
Locative |
तीक्ष्णांशुदेहप्रभवे
tīkṣṇāṁśudehaprabhave
|
तीक्ष्णांशुदेहप्रभवयोः
tīkṣṇāṁśudehaprabhavayoḥ
|
तीक्ष्णांशुदेहप्रभवेषु
tīkṣṇāṁśudehaprabhaveṣu
|