| Singular | Dual | Plural |
Nominative |
तीक्ष्णाग्निः
tīkṣṇāgniḥ
|
तीक्ष्णाग्नी
tīkṣṇāgnī
|
तीक्ष्णाग्नयः
tīkṣṇāgnayaḥ
|
Vocative |
तीक्ष्णाग्ने
tīkṣṇāgne
|
तीक्ष्णाग्नी
tīkṣṇāgnī
|
तीक्ष्णाग्नयः
tīkṣṇāgnayaḥ
|
Accusative |
तीक्ष्णाग्निम्
tīkṣṇāgnim
|
तीक्ष्णाग्नी
tīkṣṇāgnī
|
तीक्ष्णाग्नीन्
tīkṣṇāgnīn
|
Instrumental |
तीक्ष्णाग्निना
tīkṣṇāgninā
|
तीक्ष्णाग्निभ्याम्
tīkṣṇāgnibhyām
|
तीक्ष्णाग्निभिः
tīkṣṇāgnibhiḥ
|
Dative |
तीक्ष्णाग्नये
tīkṣṇāgnaye
|
तीक्ष्णाग्निभ्याम्
tīkṣṇāgnibhyām
|
तीक्ष्णाग्निभ्यः
tīkṣṇāgnibhyaḥ
|
Ablative |
तीक्ष्णाग्नेः
tīkṣṇāgneḥ
|
तीक्ष्णाग्निभ्याम्
tīkṣṇāgnibhyām
|
तीक्ष्णाग्निभ्यः
tīkṣṇāgnibhyaḥ
|
Genitive |
तीक्ष्णाग्नेः
tīkṣṇāgneḥ
|
तीक्ष्णाग्न्योः
tīkṣṇāgnyoḥ
|
तीक्ष्णाग्नीनाम्
tīkṣṇāgnīnām
|
Locative |
तीक्ष्णाग्नौ
tīkṣṇāgnau
|
तीक्ष्णाग्न्योः
tīkṣṇāgnyoḥ
|
तीक्ष्णाग्निषु
tīkṣṇāgniṣu
|