Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णाग्नि tīkṣṇāgni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णाग्निः tīkṣṇāgniḥ
तीक्ष्णाग्नी tīkṣṇāgnī
तीक्ष्णाग्नयः tīkṣṇāgnayaḥ
Vocative तीक्ष्णाग्ने tīkṣṇāgne
तीक्ष्णाग्नी tīkṣṇāgnī
तीक्ष्णाग्नयः tīkṣṇāgnayaḥ
Accusative तीक्ष्णाग्निम् tīkṣṇāgnim
तीक्ष्णाग्नी tīkṣṇāgnī
तीक्ष्णाग्नीन् tīkṣṇāgnīn
Instrumental तीक्ष्णाग्निना tīkṣṇāgninā
तीक्ष्णाग्निभ्याम् tīkṣṇāgnibhyām
तीक्ष्णाग्निभिः tīkṣṇāgnibhiḥ
Dative तीक्ष्णाग्नये tīkṣṇāgnaye
तीक्ष्णाग्निभ्याम् tīkṣṇāgnibhyām
तीक्ष्णाग्निभ्यः tīkṣṇāgnibhyaḥ
Ablative तीक्ष्णाग्नेः tīkṣṇāgneḥ
तीक्ष्णाग्निभ्याम् tīkṣṇāgnibhyām
तीक्ष्णाग्निभ्यः tīkṣṇāgnibhyaḥ
Genitive तीक्ष्णाग्नेः tīkṣṇāgneḥ
तीक्ष्णाग्न्योः tīkṣṇāgnyoḥ
तीक्ष्णाग्नीनाम् tīkṣṇāgnīnām
Locative तीक्ष्णाग्नौ tīkṣṇāgnau
तीक्ष्णाग्न्योः tīkṣṇāgnyoḥ
तीक्ष्णाग्निषु tīkṣṇāgniṣu