Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णाग्र tīkṣṇāgra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णाग्रः tīkṣṇāgraḥ
तीक्ष्णाग्रौ tīkṣṇāgrau
तीक्ष्णाग्राः tīkṣṇāgrāḥ
Vocative तीक्ष्णाग्र tīkṣṇāgra
तीक्ष्णाग्रौ tīkṣṇāgrau
तीक्ष्णाग्राः tīkṣṇāgrāḥ
Accusative तीक्ष्णाग्रम् tīkṣṇāgram
तीक्ष्णाग्रौ tīkṣṇāgrau
तीक्ष्णाग्रान् tīkṣṇāgrān
Instrumental तीक्ष्णाग्रेण tīkṣṇāgreṇa
तीक्ष्णाग्राभ्याम् tīkṣṇāgrābhyām
तीक्ष्णाग्रैः tīkṣṇāgraiḥ
Dative तीक्ष्णाग्राय tīkṣṇāgrāya
तीक्ष्णाग्राभ्याम् tīkṣṇāgrābhyām
तीक्ष्णाग्रेभ्यः tīkṣṇāgrebhyaḥ
Ablative तीक्ष्णाग्रात् tīkṣṇāgrāt
तीक्ष्णाग्राभ्याम् tīkṣṇāgrābhyām
तीक्ष्णाग्रेभ्यः tīkṣṇāgrebhyaḥ
Genitive तीक्ष्णाग्रस्य tīkṣṇāgrasya
तीक्ष्णाग्रयोः tīkṣṇāgrayoḥ
तीक्ष्णाग्राणाम् tīkṣṇāgrāṇām
Locative तीक्ष्णाग्रे tīkṣṇāgre
तीक्ष्णाग्रयोः tīkṣṇāgrayoḥ
तीक्ष्णाग्रेषु tīkṣṇāgreṣu