| Singular | Dual | Plural |
Nominative |
तीक्ष्णाग्रः
tīkṣṇāgraḥ
|
तीक्ष्णाग्रौ
tīkṣṇāgrau
|
तीक्ष्णाग्राः
tīkṣṇāgrāḥ
|
Vocative |
तीक्ष्णाग्र
tīkṣṇāgra
|
तीक्ष्णाग्रौ
tīkṣṇāgrau
|
तीक्ष्णाग्राः
tīkṣṇāgrāḥ
|
Accusative |
तीक्ष्णाग्रम्
tīkṣṇāgram
|
तीक्ष्णाग्रौ
tīkṣṇāgrau
|
तीक्ष्णाग्रान्
tīkṣṇāgrān
|
Instrumental |
तीक्ष्णाग्रेण
tīkṣṇāgreṇa
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रैः
tīkṣṇāgraiḥ
|
Dative |
तीक्ष्णाग्राय
tīkṣṇāgrāya
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रेभ्यः
tīkṣṇāgrebhyaḥ
|
Ablative |
तीक्ष्णाग्रात्
tīkṣṇāgrāt
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रेभ्यः
tīkṣṇāgrebhyaḥ
|
Genitive |
तीक्ष्णाग्रस्य
tīkṣṇāgrasya
|
तीक्ष्णाग्रयोः
tīkṣṇāgrayoḥ
|
तीक्ष्णाग्राणाम्
tīkṣṇāgrāṇām
|
Locative |
तीक्ष्णाग्रे
tīkṣṇāgre
|
तीक्ष्णाग्रयोः
tīkṣṇāgrayoḥ
|
तीक्ष्णाग्रेषु
tīkṣṇāgreṣu
|