Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णार्चिस् tīkṣṇārcis, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative तीक्ष्णार्चिः tīkṣṇārciḥ
तीक्ष्णार्चिषौ tīkṣṇārciṣau
तीक्ष्णार्चिषः tīkṣṇārciṣaḥ
Vocative तीक्ष्णार्चिः tīkṣṇārciḥ
तीक्ष्णार्चिषौ tīkṣṇārciṣau
तीक्ष्णार्चिषः tīkṣṇārciṣaḥ
Accusative तीक्ष्णार्चिषम् tīkṣṇārciṣam
तीक्ष्णार्चिषौ tīkṣṇārciṣau
तीक्ष्णार्चिषः tīkṣṇārciṣaḥ
Instrumental तीक्ष्णार्चिषा tīkṣṇārciṣā
तीक्ष्णार्चिर्भ्याम् tīkṣṇārcirbhyām
तीक्ष्णार्चिर्भिः tīkṣṇārcirbhiḥ
Dative तीक्ष्णार्चिषे tīkṣṇārciṣe
तीक्ष्णार्चिर्भ्याम् tīkṣṇārcirbhyām
तीक्ष्णार्चिर्भ्यः tīkṣṇārcirbhyaḥ
Ablative तीक्ष्णार्चिषः tīkṣṇārciṣaḥ
तीक्ष्णार्चिर्भ्याम् tīkṣṇārcirbhyām
तीक्ष्णार्चिर्भ्यः tīkṣṇārcirbhyaḥ
Genitive तीक्ष्णार्चिषः tīkṣṇārciṣaḥ
तीक्ष्णार्चिषोः tīkṣṇārciṣoḥ
तीक्ष्णार्चिषाम् tīkṣṇārciṣām
Locative तीक्ष्णार्चिषि tīkṣṇārciṣi
तीक्ष्णार्चिषोः tīkṣṇārciṣoḥ
तीक्ष्णार्चिःषु tīkṣṇārciḥṣu
तीक्ष्णार्चिष्षु tīkṣṇārciṣṣu