Singular | Dual | Plural | |
Nominative |
तीक्ष्णार्चिः
tīkṣṇārciḥ |
तीक्ष्णार्चिषी
tīkṣṇārciṣī |
तीक्ष्णार्चींषि
tīkṣṇārcīṁṣi |
Vocative |
तीक्ष्णार्चिः
tīkṣṇārciḥ |
तीक्ष्णार्चिषी
tīkṣṇārciṣī |
तीक्ष्णार्चींषि
tīkṣṇārcīṁṣi |
Accusative |
तीक्ष्णार्चिः
tīkṣṇārciḥ |
तीक्ष्णार्चिषी
tīkṣṇārciṣī |
तीक्ष्णार्चींषि
tīkṣṇārcīṁṣi |
Instrumental |
तीक्ष्णार्चिषा
tīkṣṇārciṣā |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भिः
tīkṣṇārcirbhiḥ |
Dative |
तीक्ष्णार्चिषे
tīkṣṇārciṣe |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भ्यः
tīkṣṇārcirbhyaḥ |
Ablative |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भ्यः
tīkṣṇārcirbhyaḥ |
Genitive |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
तीक्ष्णार्चिषोः
tīkṣṇārciṣoḥ |
तीक्ष्णार्चिषाम्
tīkṣṇārciṣām |
Locative |
तीक्ष्णार्चिषि
tīkṣṇārciṣi |
तीक्ष्णार्चिषोः
tīkṣṇārciṣoḥ |
तीक्ष्णार्चिःषु
tīkṣṇārciḥṣu तीक्ष्णार्चिष्षु tīkṣṇārciṣṣu |