| Singular | Dual | Plural |
Nominative |
तीक्ष्णकः
tīkṣṇakaḥ
|
तीक्ष्णकौ
tīkṣṇakau
|
तीक्ष्णकाः
tīkṣṇakāḥ
|
Vocative |
तीक्ष्णक
tīkṣṇaka
|
तीक्ष्णकौ
tīkṣṇakau
|
तीक्ष्णकाः
tīkṣṇakāḥ
|
Accusative |
तीक्ष्णकम्
tīkṣṇakam
|
तीक्ष्णकौ
tīkṣṇakau
|
तीक्ष्णकान्
tīkṣṇakān
|
Instrumental |
तीक्ष्णकेन
tīkṣṇakena
|
तीक्ष्णकाभ्याम्
tīkṣṇakābhyām
|
तीक्ष्णकैः
tīkṣṇakaiḥ
|
Dative |
तीक्ष्णकाय
tīkṣṇakāya
|
तीक्ष्णकाभ्याम्
tīkṣṇakābhyām
|
तीक्ष्णकेभ्यः
tīkṣṇakebhyaḥ
|
Ablative |
तीक्ष्णकात्
tīkṣṇakāt
|
तीक्ष्णकाभ्याम्
tīkṣṇakābhyām
|
तीक्ष्णकेभ्यः
tīkṣṇakebhyaḥ
|
Genitive |
तीक्ष्णकस्य
tīkṣṇakasya
|
तीक्ष्णकयोः
tīkṣṇakayoḥ
|
तीक्ष्णकानाम्
tīkṣṇakānām
|
Locative |
तीक्ष्णके
tīkṣṇake
|
तीक्ष्णकयोः
tīkṣṇakayoḥ
|
तीक्ष्णकेषु
tīkṣṇakeṣu
|