Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णक tīkṣṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णकः tīkṣṇakaḥ
तीक्ष्णकौ tīkṣṇakau
तीक्ष्णकाः tīkṣṇakāḥ
Vocative तीक्ष्णक tīkṣṇaka
तीक्ष्णकौ tīkṣṇakau
तीक्ष्णकाः tīkṣṇakāḥ
Accusative तीक्ष्णकम् tīkṣṇakam
तीक्ष्णकौ tīkṣṇakau
तीक्ष्णकान् tīkṣṇakān
Instrumental तीक्ष्णकेन tīkṣṇakena
तीक्ष्णकाभ्याम् tīkṣṇakābhyām
तीक्ष्णकैः tīkṣṇakaiḥ
Dative तीक्ष्णकाय tīkṣṇakāya
तीक्ष्णकाभ्याम् tīkṣṇakābhyām
तीक्ष्णकेभ्यः tīkṣṇakebhyaḥ
Ablative तीक्ष्णकात् tīkṣṇakāt
तीक्ष्णकाभ्याम् tīkṣṇakābhyām
तीक्ष्णकेभ्यः tīkṣṇakebhyaḥ
Genitive तीक्ष्णकस्य tīkṣṇakasya
तीक्ष्णकयोः tīkṣṇakayoḥ
तीक्ष्णकानाम् tīkṣṇakānām
Locative तीक्ष्णके tīkṣṇake
तीक्ष्णकयोः tīkṣṇakayoḥ
तीक्ष्णकेषु tīkṣṇakeṣu