Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णीयस् tīkṣṇīyas, m.

Reference(s): Müller p. 93, §206 - .
SingularDualPlural
Nominative तीक्ष्णीयान् tīkṣṇīyān
तीक्ष्णीयांसौ tīkṣṇīyāṁsau
तीक्ष्णीयांसः tīkṣṇīyāṁsaḥ
Vocative तीक्ष्णीयन् tīkṣṇīyan
तीक्ष्णीयांसौ tīkṣṇīyāṁsau
तीक्ष्णीयांसः tīkṣṇīyāṁsaḥ
Accusative तीक्ष्णीयांसम् tīkṣṇīyāṁsam
तीक्ष्णीयांसौ tīkṣṇīyāṁsau
तीक्ष्णीयसः tīkṣṇīyasaḥ
Instrumental तीक्ष्णीयसा tīkṣṇīyasā
तीक्ष्णीयोभ्याम् tīkṣṇīyobhyām
तीक्ष्णीयोभिः tīkṣṇīyobhiḥ
Dative तीक्ष्णीयसे tīkṣṇīyase
तीक्ष्णीयोभ्याम् tīkṣṇīyobhyām
तीक्ष्णीयोभ्यः tīkṣṇīyobhyaḥ
Ablative तीक्ष्णीयसः tīkṣṇīyasaḥ
तीक्ष्णीयोभ्याम् tīkṣṇīyobhyām
तीक्ष्णीयोभ्यः tīkṣṇīyobhyaḥ
Genitive तीक्ष्णीयसः tīkṣṇīyasaḥ
तीक्ष्णीयसोः tīkṣṇīyasoḥ
तीक्ष्णीयसाम् tīkṣṇīyasām
Locative तीक्ष्णीयसि tīkṣṇīyasi
तीक्ष्णीयसोः tīkṣṇīyasoḥ
तीक्ष्णीयःसु tīkṣṇīyaḥsu
तीक्ष्णीयस्सु tīkṣṇīyassu