Singular | Dual | Plural | |
Nominative |
तीरभाक्
tīrabhāk |
तीरभाजौ
tīrabhājau |
तीरभाजः
tīrabhājaḥ |
Vocative |
तीरभाक्
tīrabhāk |
तीरभाजौ
tīrabhājau |
तीरभाजः
tīrabhājaḥ |
Accusative |
तीरभाजम्
tīrabhājam |
तीरभाजौ
tīrabhājau |
तीरभाजः
tīrabhājaḥ |
Instrumental |
तीरभाजा
tīrabhājā |
तीरभाग्भ्याम्
tīrabhāgbhyām |
तीरभाग्भिः
tīrabhāgbhiḥ |
Dative |
तीरभाजे
tīrabhāje |
तीरभाग्भ्याम्
tīrabhāgbhyām |
तीरभाग्भ्यः
tīrabhāgbhyaḥ |
Ablative |
तीरभाजः
tīrabhājaḥ |
तीरभाग्भ्याम्
tīrabhāgbhyām |
तीरभाग्भ्यः
tīrabhāgbhyaḥ |
Genitive |
तीरभाजः
tīrabhājaḥ |
तीरभाजोः
tīrabhājoḥ |
तीरभाजाम्
tīrabhājām |
Locative |
तीरभाजि
tīrabhāji |
तीरभाजोः
tīrabhājoḥ |
तीरभाक्षु
tīrabhākṣu |