Sanskrit tools

Sanskrit declension


Declension of तीरभुक्ति tīrabhukti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीरभुक्तिः tīrabhuktiḥ
तीरभुक्ती tīrabhuktī
तीरभुक्तयः tīrabhuktayaḥ
Vocative तीरभुक्ते tīrabhukte
तीरभुक्ती tīrabhuktī
तीरभुक्तयः tīrabhuktayaḥ
Accusative तीरभुक्तिम् tīrabhuktim
तीरभुक्ती tīrabhuktī
तीरभुक्तीन् tīrabhuktīn
Instrumental तीरभुक्तिना tīrabhuktinā
तीरभुक्तिभ्याम् tīrabhuktibhyām
तीरभुक्तिभिः tīrabhuktibhiḥ
Dative तीरभुक्तये tīrabhuktaye
तीरभुक्तिभ्याम् tīrabhuktibhyām
तीरभुक्तिभ्यः tīrabhuktibhyaḥ
Ablative तीरभुक्तेः tīrabhukteḥ
तीरभुक्तिभ्याम् tīrabhuktibhyām
तीरभुक्तिभ्यः tīrabhuktibhyaḥ
Genitive तीरभुक्तेः tīrabhukteḥ
तीरभुक्त्योः tīrabhuktyoḥ
तीरभुक्तीनाम् tīrabhuktīnām
Locative तीरभुक्तौ tīrabhuktau
तीरभुक्त्योः tīrabhuktyoḥ
तीरभुक्तिषु tīrabhuktiṣu