| Singular | Dual | Plural |
Nominative |
तीरभुक्तिः
tīrabhuktiḥ
|
तीरभुक्ती
tīrabhuktī
|
तीरभुक्तयः
tīrabhuktayaḥ
|
Vocative |
तीरभुक्ते
tīrabhukte
|
तीरभुक्ती
tīrabhuktī
|
तीरभुक्तयः
tīrabhuktayaḥ
|
Accusative |
तीरभुक्तिम्
tīrabhuktim
|
तीरभुक्ती
tīrabhuktī
|
तीरभुक्तीन्
tīrabhuktīn
|
Instrumental |
तीरभुक्तिना
tīrabhuktinā
|
तीरभुक्तिभ्याम्
tīrabhuktibhyām
|
तीरभुक्तिभिः
tīrabhuktibhiḥ
|
Dative |
तीरभुक्तये
tīrabhuktaye
|
तीरभुक्तिभ्याम्
tīrabhuktibhyām
|
तीरभुक्तिभ्यः
tīrabhuktibhyaḥ
|
Ablative |
तीरभुक्तेः
tīrabhukteḥ
|
तीरभुक्तिभ्याम्
tīrabhuktibhyām
|
तीरभुक्तिभ्यः
tīrabhuktibhyaḥ
|
Genitive |
तीरभुक्तेः
tīrabhukteḥ
|
तीरभुक्त्योः
tīrabhuktyoḥ
|
तीरभुक्तीनाम्
tīrabhuktīnām
|
Locative |
तीरभुक्तौ
tīrabhuktau
|
तीरभुक्त्योः
tīrabhuktyoḥ
|
तीरभुक्तिषु
tīrabhuktiṣu
|