Sanskrit tools

Sanskrit declension


Declension of तीरभुक्तीय tīrabhuktīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीरभुक्तीयम् tīrabhuktīyam
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयानि tīrabhuktīyāni
Vocative तीरभुक्तीय tīrabhuktīya
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयानि tīrabhuktīyāni
Accusative तीरभुक्तीयम् tīrabhuktīyam
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयानि tīrabhuktīyāni
Instrumental तीरभुक्तीयेन tīrabhuktīyena
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयैः tīrabhuktīyaiḥ
Dative तीरभुक्तीयाय tīrabhuktīyāya
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयेभ्यः tīrabhuktīyebhyaḥ
Ablative तीरभुक्तीयात् tīrabhuktīyāt
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयेभ्यः tīrabhuktīyebhyaḥ
Genitive तीरभुक्तीयस्य tīrabhuktīyasya
तीरभुक्तीययोः tīrabhuktīyayoḥ
तीरभुक्तीयानाम् tīrabhuktīyānām
Locative तीरभुक्तीये tīrabhuktīye
तीरभुक्तीययोः tīrabhuktīyayoḥ
तीरभुक्तीयेषु tīrabhuktīyeṣu