| Singular | Dual | Plural |
Nominative |
तीरभुक्तीयम्
tīrabhuktīyam
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयानि
tīrabhuktīyāni
|
Vocative |
तीरभुक्तीय
tīrabhuktīya
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयानि
tīrabhuktīyāni
|
Accusative |
तीरभुक्तीयम्
tīrabhuktīyam
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयानि
tīrabhuktīyāni
|
Instrumental |
तीरभुक्तीयेन
tīrabhuktīyena
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयैः
tīrabhuktīyaiḥ
|
Dative |
तीरभुक्तीयाय
tīrabhuktīyāya
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयेभ्यः
tīrabhuktīyebhyaḥ
|
Ablative |
तीरभुक्तीयात्
tīrabhuktīyāt
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयेभ्यः
tīrabhuktīyebhyaḥ
|
Genitive |
तीरभुक्तीयस्य
tīrabhuktīyasya
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयानाम्
tīrabhuktīyānām
|
Locative |
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयेषु
tīrabhuktīyeṣu
|