Singular | Dual | Plural | |
Nominative |
तीरस्था
tīrasthā |
तीरस्थे
tīrasthe |
तीरस्थाः
tīrasthāḥ |
Vocative |
तीरस्थे
tīrasthe |
तीरस्थे
tīrasthe |
तीरस्थाः
tīrasthāḥ |
Accusative |
तीरस्थाम्
tīrasthām |
तीरस्थे
tīrasthe |
तीरस्थाः
tīrasthāḥ |
Instrumental |
तीरस्थया
tīrasthayā |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थाभिः
tīrasthābhiḥ |
Dative |
तीरस्थायै
tīrasthāyai |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थाभ्यः
tīrasthābhyaḥ |
Ablative |
तीरस्थायाः
tīrasthāyāḥ |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थाभ्यः
tīrasthābhyaḥ |
Genitive |
तीरस्थायाः
tīrasthāyāḥ |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थानाम्
tīrasthānām |
Locative |
तीरस्थायाम्
tīrasthāyām |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थासु
tīrasthāsu |