Singular | Dual | Plural | |
Nominative |
तीरस्थम्
tīrastham |
तीरस्थे
tīrasthe |
तीरस्थानि
tīrasthāni |
Vocative |
तीरस्थ
tīrastha |
तीरस्थे
tīrasthe |
तीरस्थानि
tīrasthāni |
Accusative |
तीरस्थम्
tīrastham |
तीरस्थे
tīrasthe |
तीरस्थानि
tīrasthāni |
Instrumental |
तीरस्थेन
tīrasthena |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थैः
tīrasthaiḥ |
Dative |
तीरस्थाय
tīrasthāya |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थेभ्यः
tīrasthebhyaḥ |
Ablative |
तीरस्थात्
tīrasthāt |
तीरस्थाभ्याम्
tīrasthābhyām |
तीरस्थेभ्यः
tīrasthebhyaḥ |
Genitive |
तीरस्थस्य
tīrasthasya |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थानाम्
tīrasthānām |
Locative |
तीरस्थे
tīrasthe |
तीरस्थयोः
tīrasthayoḥ |
तीरस्थेषु
tīrastheṣu |