Singular | Dual | Plural | |
Nominative |
तीराटः
tīrāṭaḥ |
तीराटौ
tīrāṭau |
तीराटाः
tīrāṭāḥ |
Vocative |
तीराट
tīrāṭa |
तीराटौ
tīrāṭau |
तीराटाः
tīrāṭāḥ |
Accusative |
तीराटम्
tīrāṭam |
तीराटौ
tīrāṭau |
तीराटान्
tīrāṭān |
Instrumental |
तीराटेन
tīrāṭena |
तीराटाभ्याम्
tīrāṭābhyām |
तीराटैः
tīrāṭaiḥ |
Dative |
तीराटाय
tīrāṭāya |
तीराटाभ्याम्
tīrāṭābhyām |
तीराटेभ्यः
tīrāṭebhyaḥ |
Ablative |
तीराटात्
tīrāṭāt |
तीराटाभ्याम्
tīrāṭābhyām |
तीराटेभ्यः
tīrāṭebhyaḥ |
Genitive |
तीराटस्य
tīrāṭasya |
तीराटयोः
tīrāṭayoḥ |
तीराटानाम्
tīrāṭānām |
Locative |
तीराटे
tīrāṭe |
तीराटयोः
tīrāṭayoḥ |
तीराटेषु
tīrāṭeṣu |