Singular | Dual | Plural | |
Nominative |
तीरितः
tīritaḥ |
तीरितौ
tīritau |
तीरिताः
tīritāḥ |
Vocative |
तीरित
tīrita |
तीरितौ
tīritau |
तीरिताः
tīritāḥ |
Accusative |
तीरितम्
tīritam |
तीरितौ
tīritau |
तीरितान्
tīritān |
Instrumental |
तीरितेन
tīritena |
तीरिताभ्याम्
tīritābhyām |
तीरितैः
tīritaiḥ |
Dative |
तीरिताय
tīritāya |
तीरिताभ्याम्
tīritābhyām |
तीरितेभ्यः
tīritebhyaḥ |
Ablative |
तीरितात्
tīritāt |
तीरिताभ्याम्
tīritābhyām |
तीरितेभ्यः
tīritebhyaḥ |
Genitive |
तीरितस्य
tīritasya |
तीरितयोः
tīritayoḥ |
तीरितानाम्
tīritānām |
Locative |
तीरिते
tīrite |
तीरितयोः
tīritayoḥ |
तीरितेषु
tīriteṣu |