Singular | Dual | Plural | |
Nominative |
तीर्थम्
tīrtham |
तीर्थे
tīrthe |
तीर्थानि
tīrthāni |
Vocative |
तीर्थ
tīrtha |
तीर्थे
tīrthe |
तीर्थानि
tīrthāni |
Accusative |
तीर्थम्
tīrtham |
तीर्थे
tīrthe |
तीर्थानि
tīrthāni |
Instrumental |
तीर्थेन
tīrthena |
तीर्थाभ्याम्
tīrthābhyām |
तीर्थैः
tīrthaiḥ |
Dative |
तीर्थाय
tīrthāya |
तीर्थाभ्याम्
tīrthābhyām |
तीर्थेभ्यः
tīrthebhyaḥ |
Ablative |
तीर्थात्
tīrthāt |
तीर्थाभ्याम्
tīrthābhyām |
तीर्थेभ्यः
tīrthebhyaḥ |
Genitive |
तीर्थस्य
tīrthasya |
तीर्थयोः
tīrthayoḥ |
तीर्थानाम्
tīrthānām |
Locative |
तीर्थे
tīrthe |
तीर्थयोः
tīrthayoḥ |
तीर्थेषु
tīrtheṣu |