Sanskrit tools

Sanskrit declension


Declension of तीर्थकमण्डलु tīrthakamaṇḍalu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थकमण्डलुः tīrthakamaṇḍaluḥ
तीर्थकमण्डलू tīrthakamaṇḍalū
तीर्थकमण्डलवः tīrthakamaṇḍalavaḥ
Vocative तीर्थकमण्डलो tīrthakamaṇḍalo
तीर्थकमण्डलू tīrthakamaṇḍalū
तीर्थकमण्डलवः tīrthakamaṇḍalavaḥ
Accusative तीर्थकमण्डलुम् tīrthakamaṇḍalum
तीर्थकमण्डलू tīrthakamaṇḍalū
तीर्थकमण्डलून् tīrthakamaṇḍalūn
Instrumental तीर्थकमण्डलुना tīrthakamaṇḍalunā
तीर्थकमण्डलुभ्याम् tīrthakamaṇḍalubhyām
तीर्थकमण्डलुभिः tīrthakamaṇḍalubhiḥ
Dative तीर्थकमण्डलवे tīrthakamaṇḍalave
तीर्थकमण्डलुभ्याम् tīrthakamaṇḍalubhyām
तीर्थकमण्डलुभ्यः tīrthakamaṇḍalubhyaḥ
Ablative तीर्थकमण्डलोः tīrthakamaṇḍaloḥ
तीर्थकमण्डलुभ्याम् tīrthakamaṇḍalubhyām
तीर्थकमण्डलुभ्यः tīrthakamaṇḍalubhyaḥ
Genitive तीर्थकमण्डलोः tīrthakamaṇḍaloḥ
तीर्थकमण्डल्वोः tīrthakamaṇḍalvoḥ
तीर्थकमण्डलूनाम् tīrthakamaṇḍalūnām
Locative तीर्थकमण्डलौ tīrthakamaṇḍalau
तीर्थकमण्डल्वोः tīrthakamaṇḍalvoḥ
तीर्थकमण्डलुषु tīrthakamaṇḍaluṣu