| Singular | Dual | Plural |
Nominative |
तीर्थकमण्डलुः
tīrthakamaṇḍaluḥ
|
तीर्थकमण्डलू
tīrthakamaṇḍalū
|
तीर्थकमण्डलवः
tīrthakamaṇḍalavaḥ
|
Vocative |
तीर्थकमण्डलो
tīrthakamaṇḍalo
|
तीर्थकमण्डलू
tīrthakamaṇḍalū
|
तीर्थकमण्डलवः
tīrthakamaṇḍalavaḥ
|
Accusative |
तीर्थकमण्डलुम्
tīrthakamaṇḍalum
|
तीर्थकमण्डलू
tīrthakamaṇḍalū
|
तीर्थकमण्डलून्
tīrthakamaṇḍalūn
|
Instrumental |
तीर्थकमण्डलुना
tīrthakamaṇḍalunā
|
तीर्थकमण्डलुभ्याम्
tīrthakamaṇḍalubhyām
|
तीर्थकमण्डलुभिः
tīrthakamaṇḍalubhiḥ
|
Dative |
तीर्थकमण्डलवे
tīrthakamaṇḍalave
|
तीर्थकमण्डलुभ्याम्
tīrthakamaṇḍalubhyām
|
तीर्थकमण्डलुभ्यः
tīrthakamaṇḍalubhyaḥ
|
Ablative |
तीर्थकमण्डलोः
tīrthakamaṇḍaloḥ
|
तीर्थकमण्डलुभ्याम्
tīrthakamaṇḍalubhyām
|
तीर्थकमण्डलुभ्यः
tīrthakamaṇḍalubhyaḥ
|
Genitive |
तीर्थकमण्डलोः
tīrthakamaṇḍaloḥ
|
तीर्थकमण्डल्वोः
tīrthakamaṇḍalvoḥ
|
तीर्थकमण्डलूनाम्
tīrthakamaṇḍalūnām
|
Locative |
तीर्थकमण्डलौ
tīrthakamaṇḍalau
|
तीर्थकमण्डल्वोः
tīrthakamaṇḍalvoḥ
|
तीर्थकमण्डलुषु
tīrthakamaṇḍaluṣu
|