Sanskrit tools

Sanskrit declension


Declension of तीर्थकर tīrthakara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थकरम् tīrthakaram
तीर्थकरे tīrthakare
तीर्थकराणि tīrthakarāṇi
Vocative तीर्थकर tīrthakara
तीर्थकरे tīrthakare
तीर्थकराणि tīrthakarāṇi
Accusative तीर्थकरम् tīrthakaram
तीर्थकरे tīrthakare
तीर्थकराणि tīrthakarāṇi
Instrumental तीर्थकरेण tīrthakareṇa
तीर्थकराभ्याम् tīrthakarābhyām
तीर्थकरैः tīrthakaraiḥ
Dative तीर्थकराय tīrthakarāya
तीर्थकराभ्याम् tīrthakarābhyām
तीर्थकरेभ्यः tīrthakarebhyaḥ
Ablative तीर्थकरात् tīrthakarāt
तीर्थकराभ्याम् tīrthakarābhyām
तीर्थकरेभ्यः tīrthakarebhyaḥ
Genitive तीर्थकरस्य tīrthakarasya
तीर्थकरयोः tīrthakarayoḥ
तीर्थकराणाम् tīrthakarāṇām
Locative तीर्थकरे tīrthakare
तीर्थकरयोः tīrthakarayoḥ
तीर्थकरेषु tīrthakareṣu