| Singular | Dual | Plural |
Nominative |
तीर्थकाशिका
tīrthakāśikā
|
तीर्थकाशिके
tīrthakāśike
|
तीर्थकाशिकाः
tīrthakāśikāḥ
|
Vocative |
तीर्थकाशिके
tīrthakāśike
|
तीर्थकाशिके
tīrthakāśike
|
तीर्थकाशिकाः
tīrthakāśikāḥ
|
Accusative |
तीर्थकाशिकाम्
tīrthakāśikām
|
तीर्थकाशिके
tīrthakāśike
|
तीर्थकाशिकाः
tīrthakāśikāḥ
|
Instrumental |
तीर्थकाशिकया
tīrthakāśikayā
|
तीर्थकाशिकाभ्याम्
tīrthakāśikābhyām
|
तीर्थकाशिकाभिः
tīrthakāśikābhiḥ
|
Dative |
तीर्थकाशिकायै
tīrthakāśikāyai
|
तीर्थकाशिकाभ्याम्
tīrthakāśikābhyām
|
तीर्थकाशिकाभ्यः
tīrthakāśikābhyaḥ
|
Ablative |
तीर्थकाशिकायाः
tīrthakāśikāyāḥ
|
तीर्थकाशिकाभ्याम्
tīrthakāśikābhyām
|
तीर्थकाशिकाभ्यः
tīrthakāśikābhyaḥ
|
Genitive |
तीर्थकाशिकायाः
tīrthakāśikāyāḥ
|
तीर्थकाशिकयोः
tīrthakāśikayoḥ
|
तीर्थकाशिकानाम्
tīrthakāśikānām
|
Locative |
तीर्थकाशिकायाम्
tīrthakāśikāyām
|
तीर्थकाशिकयोः
tīrthakāśikayoḥ
|
तीर्थकाशिकासु
tīrthakāśikāsu
|