Sanskrit tools

Sanskrit declension


Declension of तीर्थकाशिका tīrthakāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थकाशिका tīrthakāśikā
तीर्थकाशिके tīrthakāśike
तीर्थकाशिकाः tīrthakāśikāḥ
Vocative तीर्थकाशिके tīrthakāśike
तीर्थकाशिके tīrthakāśike
तीर्थकाशिकाः tīrthakāśikāḥ
Accusative तीर्थकाशिकाम् tīrthakāśikām
तीर्थकाशिके tīrthakāśike
तीर्थकाशिकाः tīrthakāśikāḥ
Instrumental तीर्थकाशिकया tīrthakāśikayā
तीर्थकाशिकाभ्याम् tīrthakāśikābhyām
तीर्थकाशिकाभिः tīrthakāśikābhiḥ
Dative तीर्थकाशिकायै tīrthakāśikāyai
तीर्थकाशिकाभ्याम् tīrthakāśikābhyām
तीर्थकाशिकाभ्यः tīrthakāśikābhyaḥ
Ablative तीर्थकाशिकायाः tīrthakāśikāyāḥ
तीर्थकाशिकाभ्याम् tīrthakāśikābhyām
तीर्थकाशिकाभ्यः tīrthakāśikābhyaḥ
Genitive तीर्थकाशिकायाः tīrthakāśikāyāḥ
तीर्थकाशिकयोः tīrthakāśikayoḥ
तीर्थकाशिकानाम् tīrthakāśikānām
Locative तीर्थकाशिकायाम् tīrthakāśikāyām
तीर्थकाशिकयोः tīrthakāśikayoḥ
तीर्थकाशिकासु tīrthakāśikāsu