| Singular | Dual | Plural |
Nominative |
तीर्थकीर्तिः
tīrthakīrtiḥ
|
तीर्थकीर्ती
tīrthakīrtī
|
तीर्थकीर्तयः
tīrthakīrtayaḥ
|
Vocative |
तीर्थकीर्ते
tīrthakīrte
|
तीर्थकीर्ती
tīrthakīrtī
|
तीर्थकीर्तयः
tīrthakīrtayaḥ
|
Accusative |
तीर्थकीर्तिम्
tīrthakīrtim
|
तीर्थकीर्ती
tīrthakīrtī
|
तीर्थकीर्तीन्
tīrthakīrtīn
|
Instrumental |
तीर्थकीर्तिना
tīrthakīrtinā
|
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām
|
तीर्थकीर्तिभिः
tīrthakīrtibhiḥ
|
Dative |
तीर्थकीर्तये
tīrthakīrtaye
|
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām
|
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ
|
Ablative |
तीर्थकीर्तेः
tīrthakīrteḥ
|
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām
|
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ
|
Genitive |
तीर्थकीर्तेः
tīrthakīrteḥ
|
तीर्थकीर्त्योः
tīrthakīrtyoḥ
|
तीर्थकीर्तीनाम्
tīrthakīrtīnām
|
Locative |
तीर्थकीर्तौ
tīrthakīrtau
|
तीर्थकीर्त्योः
tīrthakīrtyoḥ
|
तीर्थकीर्तिषु
tīrthakīrtiṣu
|