| Singular | Dual | Plural |
Nominative |
तीर्थकृत्
tīrthakṛt
|
तीर्थकृतौ
tīrthakṛtau
|
तीर्थकृतः
tīrthakṛtaḥ
|
Vocative |
तीर्थकृत्
tīrthakṛt
|
तीर्थकृतौ
tīrthakṛtau
|
तीर्थकृतः
tīrthakṛtaḥ
|
Accusative |
तीर्थकृतम्
tīrthakṛtam
|
तीर्थकृतौ
tīrthakṛtau
|
तीर्थकृतः
tīrthakṛtaḥ
|
Instrumental |
तीर्थकृता
tīrthakṛtā
|
तीर्थकृद्भ्याम्
tīrthakṛdbhyām
|
तीर्थकृद्भिः
tīrthakṛdbhiḥ
|
Dative |
तीर्थकृते
tīrthakṛte
|
तीर्थकृद्भ्याम्
tīrthakṛdbhyām
|
तीर्थकृद्भ्यः
tīrthakṛdbhyaḥ
|
Ablative |
तीर्थकृतः
tīrthakṛtaḥ
|
तीर्थकृद्भ्याम्
tīrthakṛdbhyām
|
तीर्थकृद्भ्यः
tīrthakṛdbhyaḥ
|
Genitive |
तीर्थकृतः
tīrthakṛtaḥ
|
तीर्थकृतोः
tīrthakṛtoḥ
|
तीर्थकृताम्
tīrthakṛtām
|
Locative |
तीर्थकृति
tīrthakṛti
|
तीर्थकृतोः
tīrthakṛtoḥ
|
तीर्थकृत्सु
tīrthakṛtsu
|