Sanskrit tools

Sanskrit declension


Declension of तीर्थचर्या tīrthacaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थचर्या tīrthacaryā
तीर्थचर्ये tīrthacarye
तीर्थचर्याः tīrthacaryāḥ
Vocative तीर्थचर्ये tīrthacarye
तीर्थचर्ये tīrthacarye
तीर्थचर्याः tīrthacaryāḥ
Accusative तीर्थचर्याम् tīrthacaryām
तीर्थचर्ये tīrthacarye
तीर्थचर्याः tīrthacaryāḥ
Instrumental तीर्थचर्यया tīrthacaryayā
तीर्थचर्याभ्याम् tīrthacaryābhyām
तीर्थचर्याभिः tīrthacaryābhiḥ
Dative तीर्थचर्यायै tīrthacaryāyai
तीर्थचर्याभ्याम् tīrthacaryābhyām
तीर्थचर्याभ्यः tīrthacaryābhyaḥ
Ablative तीर्थचर्यायाः tīrthacaryāyāḥ
तीर्थचर्याभ्याम् tīrthacaryābhyām
तीर्थचर्याभ्यः tīrthacaryābhyaḥ
Genitive तीर्थचर्यायाः tīrthacaryāyāḥ
तीर्थचर्ययोः tīrthacaryayoḥ
तीर्थचर्याणाम् tīrthacaryāṇām
Locative तीर्थचर्यायाम् tīrthacaryāyām
तीर्थचर्ययोः tīrthacaryayoḥ
तीर्थचर्यासु tīrthacaryāsu