| Singular | Dual | Plural |
Nominative |
तीर्थचर्या
tīrthacaryā
|
तीर्थचर्ये
tīrthacarye
|
तीर्थचर्याः
tīrthacaryāḥ
|
Vocative |
तीर्थचर्ये
tīrthacarye
|
तीर्थचर्ये
tīrthacarye
|
तीर्थचर्याः
tīrthacaryāḥ
|
Accusative |
तीर्थचर्याम्
tīrthacaryām
|
तीर्थचर्ये
tīrthacarye
|
तीर्थचर्याः
tīrthacaryāḥ
|
Instrumental |
तीर्थचर्यया
tīrthacaryayā
|
तीर्थचर्याभ्याम्
tīrthacaryābhyām
|
तीर्थचर्याभिः
tīrthacaryābhiḥ
|
Dative |
तीर्थचर्यायै
tīrthacaryāyai
|
तीर्थचर्याभ्याम्
tīrthacaryābhyām
|
तीर्थचर्याभ्यः
tīrthacaryābhyaḥ
|
Ablative |
तीर्थचर्यायाः
tīrthacaryāyāḥ
|
तीर्थचर्याभ्याम्
tīrthacaryābhyām
|
तीर्थचर्याभ्यः
tīrthacaryābhyaḥ
|
Genitive |
तीर्थचर्यायाः
tīrthacaryāyāḥ
|
तीर्थचर्ययोः
tīrthacaryayoḥ
|
तीर्थचर्याणाम्
tīrthacaryāṇām
|
Locative |
तीर्थचर्यायाम्
tīrthacaryāyām
|
तीर्थचर्ययोः
tīrthacaryayoḥ
|
तीर्थचर्यासु
tīrthacaryāsu
|