Sanskrit tools

Sanskrit declension


Declension of तीर्थतम tīrthatama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थतमम् tīrthatamam
तीर्थतमे tīrthatame
तीर्थतमानि tīrthatamāni
Vocative तीर्थतम tīrthatama
तीर्थतमे tīrthatame
तीर्थतमानि tīrthatamāni
Accusative तीर्थतमम् tīrthatamam
तीर्थतमे tīrthatame
तीर्थतमानि tīrthatamāni
Instrumental तीर्थतमेन tīrthatamena
तीर्थतमाभ्याम् tīrthatamābhyām
तीर्थतमैः tīrthatamaiḥ
Dative तीर्थतमाय tīrthatamāya
तीर्थतमाभ्याम् tīrthatamābhyām
तीर्थतमेभ्यः tīrthatamebhyaḥ
Ablative तीर्थतमात् tīrthatamāt
तीर्थतमाभ्याम् tīrthatamābhyām
तीर्थतमेभ्यः tīrthatamebhyaḥ
Genitive तीर्थतमस्य tīrthatamasya
तीर्थतमयोः tīrthatamayoḥ
तीर्थतमानाम् tīrthatamānām
Locative तीर्थतमे tīrthatame
तीर्थतमयोः tīrthatamayoḥ
तीर्थतमेषु tīrthatameṣu