| Singular | Dual | Plural |
Nominative |
तीर्थतमम्
tīrthatamam
|
तीर्थतमे
tīrthatame
|
तीर्थतमानि
tīrthatamāni
|
Vocative |
तीर्थतम
tīrthatama
|
तीर्थतमे
tīrthatame
|
तीर्थतमानि
tīrthatamāni
|
Accusative |
तीर्थतमम्
tīrthatamam
|
तीर्थतमे
tīrthatame
|
तीर्थतमानि
tīrthatamāni
|
Instrumental |
तीर्थतमेन
tīrthatamena
|
तीर्थतमाभ्याम्
tīrthatamābhyām
|
तीर्थतमैः
tīrthatamaiḥ
|
Dative |
तीर्थतमाय
tīrthatamāya
|
तीर्थतमाभ्याम्
tīrthatamābhyām
|
तीर्थतमेभ्यः
tīrthatamebhyaḥ
|
Ablative |
तीर्थतमात्
tīrthatamāt
|
तीर्थतमाभ्याम्
tīrthatamābhyām
|
तीर्थतमेभ्यः
tīrthatamebhyaḥ
|
Genitive |
तीर्थतमस्य
tīrthatamasya
|
तीर्थतमयोः
tīrthatamayoḥ
|
तीर्थतमानाम्
tīrthatamānām
|
Locative |
तीर्थतमे
tīrthatame
|
तीर्थतमयोः
tīrthatamayoḥ
|
तीर्थतमेषु
tīrthatameṣu
|