| Singular | Dual | Plural |
Nominative |
तीर्थदेवमयः
tīrthadevamayaḥ
|
तीर्थदेवमयौ
tīrthadevamayau
|
तीर्थदेवमयाः
tīrthadevamayāḥ
|
Vocative |
तीर्थदेवमय
tīrthadevamaya
|
तीर्थदेवमयौ
tīrthadevamayau
|
तीर्थदेवमयाः
tīrthadevamayāḥ
|
Accusative |
तीर्थदेवमयम्
tīrthadevamayam
|
तीर्थदेवमयौ
tīrthadevamayau
|
तीर्थदेवमयान्
tīrthadevamayān
|
Instrumental |
तीर्थदेवमयेन
tīrthadevamayena
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयैः
tīrthadevamayaiḥ
|
Dative |
तीर्थदेवमयाय
tīrthadevamayāya
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयेभ्यः
tīrthadevamayebhyaḥ
|
Ablative |
तीर्थदेवमयात्
tīrthadevamayāt
|
तीर्थदेवमयाभ्याम्
tīrthadevamayābhyām
|
तीर्थदेवमयेभ्यः
tīrthadevamayebhyaḥ
|
Genitive |
तीर्थदेवमयस्य
tīrthadevamayasya
|
तीर्थदेवमययोः
tīrthadevamayayoḥ
|
तीर्थदेवमयानाम्
tīrthadevamayānām
|
Locative |
तीर्थदेवमये
tīrthadevamaye
|
तीर्थदेवमययोः
tīrthadevamayayoḥ
|
तीर्थदेवमयेषु
tīrthadevamayeṣu
|