| Singular | Dual | Plural |
Nominative |
तीर्थध्वाङ्क्षः
tīrthadhvāṅkṣaḥ
|
तीर्थध्वाङ्क्षौ
tīrthadhvāṅkṣau
|
तीर्थध्वाङ्क्षाः
tīrthadhvāṅkṣāḥ
|
Vocative |
तीर्थध्वाङ्क्ष
tīrthadhvāṅkṣa
|
तीर्थध्वाङ्क्षौ
tīrthadhvāṅkṣau
|
तीर्थध्वाङ्क्षाः
tīrthadhvāṅkṣāḥ
|
Accusative |
तीर्थध्वाङ्क्षम्
tīrthadhvāṅkṣam
|
तीर्थध्वाङ्क्षौ
tīrthadhvāṅkṣau
|
तीर्थध्वाङ्क्षान्
tīrthadhvāṅkṣān
|
Instrumental |
तीर्थध्वाङ्क्षेण
tīrthadhvāṅkṣeṇa
|
तीर्थध्वाङ्क्षाभ्याम्
tīrthadhvāṅkṣābhyām
|
तीर्थध्वाङ्क्षैः
tīrthadhvāṅkṣaiḥ
|
Dative |
तीर्थध्वाङ्क्षाय
tīrthadhvāṅkṣāya
|
तीर्थध्वाङ्क्षाभ्याम्
tīrthadhvāṅkṣābhyām
|
तीर्थध्वाङ्क्षेभ्यः
tīrthadhvāṅkṣebhyaḥ
|
Ablative |
तीर्थध्वाङ्क्षात्
tīrthadhvāṅkṣāt
|
तीर्थध्वाङ्क्षाभ्याम्
tīrthadhvāṅkṣābhyām
|
तीर्थध्वाङ्क्षेभ्यः
tīrthadhvāṅkṣebhyaḥ
|
Genitive |
तीर्थध्वाङ्क्षस्य
tīrthadhvāṅkṣasya
|
तीर्थध्वाङ्क्षयोः
tīrthadhvāṅkṣayoḥ
|
तीर्थध्वाङ्क्षाणाम्
tīrthadhvāṅkṣāṇām
|
Locative |
तीर्थध्वाङ्क्षे
tīrthadhvāṅkṣe
|
तीर्थध्वाङ्क्षयोः
tīrthadhvāṅkṣayoḥ
|
तीर्थध्वाङ्क्षेषु
tīrthadhvāṅkṣeṣu
|