| Singular | Dual | Plural |
Nominative |
तीर्थनिर्णयः
tīrthanirṇayaḥ
|
तीर्थनिर्णयौ
tīrthanirṇayau
|
तीर्थनिर्णयाः
tīrthanirṇayāḥ
|
Vocative |
तीर्थनिर्णय
tīrthanirṇaya
|
तीर्थनिर्णयौ
tīrthanirṇayau
|
तीर्थनिर्णयाः
tīrthanirṇayāḥ
|
Accusative |
तीर्थनिर्णयम्
tīrthanirṇayam
|
तीर्थनिर्णयौ
tīrthanirṇayau
|
तीर्थनिर्णयान्
tīrthanirṇayān
|
Instrumental |
तीर्थनिर्णयेन
tīrthanirṇayena
|
तीर्थनिर्णयाभ्याम्
tīrthanirṇayābhyām
|
तीर्थनिर्णयैः
tīrthanirṇayaiḥ
|
Dative |
तीर्थनिर्णयाय
tīrthanirṇayāya
|
तीर्थनिर्णयाभ्याम्
tīrthanirṇayābhyām
|
तीर्थनिर्णयेभ्यः
tīrthanirṇayebhyaḥ
|
Ablative |
तीर्थनिर्णयात्
tīrthanirṇayāt
|
तीर्थनिर्णयाभ्याम्
tīrthanirṇayābhyām
|
तीर्थनिर्णयेभ्यः
tīrthanirṇayebhyaḥ
|
Genitive |
तीर्थनिर्णयस्य
tīrthanirṇayasya
|
तीर्थनिर्णययोः
tīrthanirṇayayoḥ
|
तीर्थनिर्णयानाम्
tīrthanirṇayānām
|
Locative |
तीर्थनिर्णये
tīrthanirṇaye
|
तीर्थनिर्णययोः
tīrthanirṇayayoḥ
|
तीर्थनिर्णयेषु
tīrthanirṇayeṣu
|