| Singular | Dual | Plural |
Nominative |
तीर्थपतिः
tīrthapatiḥ
|
तीर्थपती
tīrthapatī
|
तीर्थपतयः
tīrthapatayaḥ
|
Vocative |
तीर्थपते
tīrthapate
|
तीर्थपती
tīrthapatī
|
तीर्थपतयः
tīrthapatayaḥ
|
Accusative |
तीर्थपतिम्
tīrthapatim
|
तीर्थपती
tīrthapatī
|
तीर्थपतीन्
tīrthapatīn
|
Instrumental |
तीर्थपतिना
tīrthapatinā
|
तीर्थपतिभ्याम्
tīrthapatibhyām
|
तीर्थपतिभिः
tīrthapatibhiḥ
|
Dative |
तीर्थपतये
tīrthapataye
|
तीर्थपतिभ्याम्
tīrthapatibhyām
|
तीर्थपतिभ्यः
tīrthapatibhyaḥ
|
Ablative |
तीर्थपतेः
tīrthapateḥ
|
तीर्थपतिभ्याम्
tīrthapatibhyām
|
तीर्थपतिभ्यः
tīrthapatibhyaḥ
|
Genitive |
तीर्थपतेः
tīrthapateḥ
|
तीर्थपत्योः
tīrthapatyoḥ
|
तीर्थपतीनाम्
tīrthapatīnām
|
Locative |
तीर्थपतौ
tīrthapatau
|
तीर्थपत्योः
tīrthapatyoḥ
|
तीर्थपतिषु
tīrthapatiṣu
|